________________
ब्रह्मव
उपनिषद्वाक्यमहाकोशः
ब्राह्मणं
४१३
ब्रह्मैव केवलं शुद्धं विद्यते तत्त्वदर्शने २मात्मो. ३ | प्रवाहमिति स्मरन...मुक्तो भवति ना.प. ५।५० नौव तेन गन्तव्यं
भ.गी. ४।२४ | प्रबैवाहमिति ज्ञात्वावीतशोकोभवेन्मुनिः महो.४।२५ ब्रसव पुष्पं ता अमृता मापैः छांदो. ३।५।१ ब्रह्मैवाहं न जीवोऽहं ब्रह्मैवाई न प्रझैव ब्रह्मवित् स्वयम् २आत्मो.२३ | मेदभूः
ते.बि.६३३ अझैव भवति, इत्याह भगवान्ब्रह्मा शरभो. ३७ । प्रवाहं न देहोऽई प्रवाहं न गोचरः ते.बि. ६।३३ प्रसव भवति स्वयम्
कठरु. १५ । नौवाहं न संसारी ब्रह्मैवाहं न मे मनः ते. विं.६३२ ब्रह्मैव वित्त पुरुषस्य केवलम् इतिहा. ४४ । ब्रह्मैवाहं परात्परः
ते.बि.६३४ ब्रझैवविद्यते साक्षाद्वस्तुतोऽवस्तुतोऽपिच पा. प्र. ३२ प्रवाहं न संशयः
ते.चिं. ३३९ ब्रह्मैव सकलं स्वयम् ते.बि.६६४३ ब्रीवाहं सच्चिदानन्दरूपं
सर्वसारो.११ ब्रह्मैव सन्ब्रह्माप्येति [बृद.४।४।६+ सुवा. ३३+ प्रवाहं सनातनम् [ते.बि. ३।३२+ ६१३१
[नृसिंहो. ६।२,५।५,५१८+ सहवै. २ ब्रह्मैदाई सर्ववेदान्तवेधं नाहं वेचं प्रहौव सनमिलेव भावित ब्रह्म वै पुमान् ।
व्योमवातादिरूपम्
सर्वसारी. ११ सर्वत्रावस्थितं शान्तं चिद्रोत्य
नावेदामृत तत्पुरस्तादझानन्दं पराम नुभूयते अ. पू.५।२१ चैव पश्चात्
पा. व..३५ ब्रह्मैव सर्वनामानि रूपाणि विविधानि
| ब्रह्मैवेदममृतं पुरस्तादझ पश्चादक्ष च। कर्माण्यापि समप्राणि
। दक्षिणतश्चोत्तरेण
मुंड. २।२।११ बिभर्तीति विभावय यो.शि. ४६ ब्रह्मैवेदं विज़ुभते
अ. पू. २०३६ प्रझैव सर्व चिन्मानं ब्रह्ममात्रं जगत्रयम् ते. बि.६:४२ ब्रह्मैवेदं विश्वमिदं वरिष्ठम् मुण्ड.२।२।११ ब्रह्मैव सर्व नान्योऽस्ति
ते.बि. ६।३१ ब्रह्मैवेदं सर्व सच्चिदानन्दरूपं नृसिंहो. ७३ [ ईश्वर इति च-] ब्रह्मैव स्वशक्ति
अनौवैकमनाद्यन्तमधिवत्प्रविजृम्भते अ.पू. ५।१० प्रकृत्यभिधेयामाश्रिस्य लोकान्
ब्रह्मैवोपाप्नोति
तैत्ति. १५८०१ सृष्ट्वा प्रविश्यांतर्यामित्वेन ब्रह्मा
ब्रह्मोडुपेन प्रतरेत विद्वान् स्रोतानि दीनांबुद्धीन्द्रियनियन्तृत्वादीश्वरः निरालं. ६ सर्वाणि भयावहानि
श्वेता. २१८ प्रझैवान्तत उपनिश्रयति स्वां योनि
ब्रह्मोपनिपढ़ो ब्रह्म
पा. ब्र.५ उय एनर हिनस्ति बृह. ।४।११ ब्रह्मोवाच नाहं वेनि
ग. शो. ३१५ ब्रीवास्मि न चेतरः
महो.२।११ श्राह्मण एकहोता । ब्रह्मणे प्रौवावाप्नोति ग.गो. ३.१ । स्वयम्भुवे स्वाहा
चित्त्यु.७१ अझैवास्मि निरामयम् म.पू. ५।६८ ब्रामणक्षत्रिय विशां
म.गी.१८।४१ प्रवाहमस्मीति निश्चित्य निर्विकल्प
माक्षणत्वं ब्रह्म धानाहत्वं यतित्वमसमाविना स्वतन्त्रो यश्वरति स
लक्षितान्तशिखोपवीतत्वम्
परन.५ निरालं.३२ ब्राह्मणस्त एकं मुखं, तेन मुखेन राज्ञो. नहीवास्मीति यावृत्तिः सोयागच्यते ने.वि.११३२ रिस, तेन मुखेन मामन्नादं कुरु को. त. २१९ अहोदति सदस्य निरालम्वतया
ब्राह्मणस्य दक्षिणे हस्ते पश्च तीर्थानि स्थितिः ते.वि.११३६. भवन्ति
पाचम.२ प्रौवाहमस्मीति..या भाष्यले सैषा
प्राह्मणस्य विजानत:
भ.गी. २०४६ षोडशी श्रीविद्या पञ्चदशाक्षरी...
ब्राह्मणस्य शरीरं जायते
यज्ञोप.१ ग्रवाहमस्मीत्यनवरतं ब्रह्मप्रणवानु
माह्मणं क्षत्रियं वैश्य शूद्रं हत्वा च सन्धानेन यः कृतकृत्यो भवतिस
किल्विषम् । सचिनोति नरो ह परमहंसपरिवाट
प.ई.प.११ मोहाधत्तदपि नाशयेत्
रामो. ५।१५
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only