________________
बटरका
उपनिषद्वाक्यमहाकोशः
-
म.
रा४
बटरकाणि सम्पतन्तीव दृश्यन्ते नि
बध्वा योगासन पूर्व हदेशे हृदयाजलिः त्रि.ना.२।१४५ तदा न पश्येत्तदप्येवमेव विद्यात ऐत.४६ बन्धत्वमपिचेन्मोक्षो बन्धाभावे क बटुको हि शाश्वतेन पुराणेन वेषमूर्जेण
मोक्षता
ते.वि. ५।२४ तपसा नियन्ता
बटको. २३ बन्धनस्थस्येवास्वातंत्र्य, यमविषयस्थबदरीफलमात्रं तु ( रुद्राक्षस्य )
स्यैव बहुभयावस्थम्
मैत्रा. ४२ मध्यमं प्रोच्यते बुधैः । अधर्म
बन्धमुक्तिविहीनोऽहंशाश्वतानन्दविग्रहः ते. बि. ३१३७ चणमात्रं स्यात् ....
रु.जा. ७
बन्धमुद्रा कृता येन नासाग्रे तु बद्धपद्मासनस्तिष्ठन्नोन्मीलितलोचनः।
. स्वलोचने
ब्र. वि. ६९ ..स्पर्शान् परिहरञ्छनैः
बन्धमोक्षस्वरूपात्मा बन्धमोक्षविवर्जितः ते.चिं. ४।६६ बद्धपद्मासनं कृत्वा सरस्वत्यास्तु
बन्धमोक्षादिकं नास्ति सद्वाऽसद्वा वालनम् । दक्षनाध्या समाकृष्य
सुखादि वा
ते. बि. ५॥३८ बहिष्ठं पत्रनं शनैः । यथेष्टं पूरयेद्वायु.. योगकुं.श२३ वन्धमोक्षादिहीनोऽस्मि शुद्धमझास्मि बद्धपद्मासनो योगी प्राणं चन्द्रेण
सोऽस्म्यहम्
मैत्रे. २९ पूरयेत् ..भूयः सूर्येण रेचयेत् यो. चू. ९५ बन्धमोक्षौ न चास्मनि
२आत्मो. २९ बद्धपद्मासनो योगी नमस्कृत्य गुरुं
बन्धं कुर्वन्ति धातवः
अमन. ११३७ शिवम् । नासाग्रदृष्टिरेकाकी
बन्धं मोक्षं च या वेत्ति
भ.गी.१८१३० प्राणायाम समभ्यसेत्
यो. च.१०६
बन्धाय विषयासक्तं मुक्त (मुक्त्यै, बदमुक्तो महीपालो प्रासमात्रेण
मुक्का) निर्विषयं स्मृतम् (मनः) तुष्यति । परैरबद्धो नाक्रान्तो
बि. बि. २+ मैत्रा. ४।१७+ अमन. २।७५ न राष्ट्र बहु मन्यते
महो. ५।७४ बन्धास्थामथ मोक्षास्थां सुखदुःखबद्धः खेचरतां (ग्स: ) धत्ते ब्रह्मत्वं
दशामपि । त्यक्त्वा सदसदास्था ग्सचेतसि
वराहो.२/७९ त्वं तिष्ठाक्षब्धमहाधिवत् महो. ६१५३ बद्धः सुनादगन्धेन सद्यः सन्त्यक्तचा
बन्धुपुत्रमनुमोदयित्वाऽनवेक्ष्यमाणो पलः। नादग्रहणतश्चित्तमन्तरङ्ग
द्वन्द्वसहः प्रशान्तः । प्राचीमुदीची भुजङ्गमः ना. बि. ४३ वा निवर्तयश्चरेत
शाध्याय. १८ बद्धो मुच्येत बन्धनात्
सूर्यता.१।१३ बद्धो मुक्तोऽहमद्धतात्माऽहम्
बन्धुरात्माऽऽत्मनस्तस्य
भ. गी. ६६ भा. प्र. १० ।
बन्यो जालन्धराख्योऽयममृताबद्धो दि वामनामद्धो मोक्षः स्याद्वासनाक्षयः
प्यायकारक:
यो.त.१११११ मुक्ति. २०६८ बन्नन्गभ्यां श्रोत्रादि करणानि
बन्धोजालंधराख्योऽयंमृत्युमातङ्गकेसरी श्यो.त. ११९ यथातथम् । युथानस्य यथोक्तेन
वन्धो मोक्षः सुखं दु:वं ध्यानं चित्तं वर्मना स्ववशं मनः
त्रि.ना.२१११६ सुरासुराः। गौणं मुख्यं परं बनाति हि शिरोजासमधोगामि
। चान्यत सर्व मिथ्या न संशयः ते.चिं. ५।४४ नभोमलम् । ततो जालन्धरो
बभ्रश्च बकर्णश्च नीलग्रीवश्चय:शिवः नीलक. ३२ बन्धः कष्टदुःखौघनाशनः यो. चू. ५० बम्भ्रम्यमाणमिव चाकश्यमानमिव बध्वा प्रागासनं विप्रो ऋजकायः समा
जाज्वल्यमानमिव देदीप्यमानमिव हितः। नासाग्रन्यस्तनयन: भि.बा.२१९२ लेलिहानं तदेव मे ब्रह्म
मार्षे. ५२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org