________________
३९२ प्राणान्स
उपनिषद्वाक्यमहाकोशः
प्राणाया.
प्राणान्सन्धारयेत्तस्मिन्नासाभ्यन्तर
| प्राणापानौ नादबिन्दु मूलबन्धेन चारिणः । भूत्वा तत्रायतप्राणः
चैकताम् । गत्वा योगस्य संसिद्धि शनैरेव समभ्यसेत् यो.शि.६७ यच्छतो नात्र संशयः
यो.त. १२१ प्राणान् सन्धारयेत्तस्मिन्नासाभ्यन्तर
प्राणापानौ ब्रीहियवौ तपश्च मुंड.२०१७ चारिणः । भूत्वा तत्र गतप्राण:
प्राणापानौ समानश्च उदानो व्यान शनैरथ समुत्सृजेत्
क्षुरिको. ५ ____ एव च । नागः कूर्मश्च कृकरो प्राणापानगती रुद्धा
भ.गी.४२९ देवदत्तो धनजयः (१० प्राणाः) त्रि.ना.२:७७ प्राणापानयोरैक्यं कृत्वा धृतकुम्भको
प्राणापानौ समो कृत्वा
भ.गी.५/२७ नासाप्रदर्शनदृढभावनया द्विकरा
प्राणापानौ संविदानौ जहि तम् चित्त्यु. १४१३ कुलिभिः षण्मुखीकरणेन प्रणव
प्राणा भूत्वा एकैकमेतानि सर्वाण्ये. ध्वनि निशम्य मनस्तत्र लीनं भवति मं. बा.२।४ वैतानि प्रज्ञापयन्ति
को.त. ३२ प्राणायामन्यानोदानसमाननाग
प्राणाय स्वाहा, अपानाय स्वाहाव्यानाय कूर्मककरदेवदत्तघनञ्जया इति
स्वाहाउदानाय स्वाहा
प्रा.हो. १।११ पश वायवः
भावनो. ४ प्राणाय स्वाहाऽपानाय स्वाहा व्यानाय प्राणापानसमानोदानव्यानानाग
स्वाहा समानाय स्वाहोदानाय कूर्मककरदेवदत्तधनजया एते
स्वाहेति पञ्चभिरभिजुहोति । मैत्रा. ६.९ दश वायवः सर्वासु नाडीषु चरन्ति शांडि. १।४।७ प्राणाय स्वाहा वसिष्ठायै स्वाहेत्यमो प्राणापानवशो जीवो पधश्चोय च
हुस्वा मन्थे.सरसवमवनयति बृह.६३३२ (प्र.) धावति [ध्या.बि. ५८+ यो. चू. २८ प्राणायाम इति प्रोक्तो रेचपूरककुम्भः भा.द. ६१ प्राणापानव्यानोदानसमाना मे
प्राणायामदृढाभ्यासयुक्त्या च गुरुशुद्धयन्तां ज्योतिरहं विरजा
दया। बासनाशनयोगेन विपाप्मा भूयासर स्वाहा
प्राणस्पन्दो निरुव्यते महाना.१४७
अ.पू.४।८७ प्राणापानव्यानोदानसमानाः
प्राणायामद्विषट्रेन प्रत्याहारः प्रकीर्तितः यो.च.१११ प्राणवृत्तयः
पैङ्गलो.२३ । प्राणायामनिरोधैश्च मन्त्रदिशभि. प्राणापानसमाक्षिप्तस्तथा जीवो न
स्तथा । न तहादशमात्रास्तु विश्रमेत् यो.शि.६५२ पुद्रातः प्रथमः स्मृतः
योगो. ५ प्राणापानसमाक्षिप्तस्तवज्जीवो न विश्रमत् ध्या. बि.६० प्राणायामपरस्यास्य पुरुषस्य महात्मनः। प्राणापानसमाक्षिप्तस्तथा जीवोन तिप्रति यो
देहश्वोत्तिष्ठते तेन किश्चिमझाना. प्राणापानसमानाख्या व्यानोदानो
द्विमुक्तता
जा.द.६।१७ च वायवः
२ प्राणायामसुतीक्ष्णेन मात्राधारेण योगप्राणापानसमायुक्तः
भ.गी.१५।१४
वित् । वैराग्योपलघष्ठेन छित्वा तं प्राणापानसमायोगो झेयं योगचतुष्टयं यो.शि.१११३८ तु न बध्यते
चरिको.२४ प्राणापानसमायोगः प्राणायामो भवति शांडि.१६१ प्राणायामस्ततः कार्यो नित्यं सत्त्वप्राणापानसमायोगाचंद्रसूर्यैकता भवेत् यो.शि.११५६
स्थया धिया
योगकुं.११६२ प्राणापानादिचेष्टादि क्रियते व्यान
प्राणायामस्तथाप्राण:प्राणयायामउच्यते योगो.४ वायुना
वि.मा.२।८५ प्राणायामस्तथा ब्रह्मन्प्रत्याहारस्ततः परम् भा.द.१२५ प्राणापानाभ्यां प्रतिलोमानुलोमाभ्यो...
प्राणायामं ततः कुर्यात्पद्मासनगतः सचिदानन्दः परमात्माऽऽविर्भवति महावा. २ स्वयम्
१यो.स.३२ प्राणापानावजिर सचरन्नौ चिच्यु.१४।३ प्राणायामेन चित्तं तु शुद्धं भवति सुत्रत जा.द. ६।१६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org