________________
-
३९० प्राणया
उपनिषद्वाक्यमहाकोशः
प्राणं मे प्राणयात्रानिमित्तं च व्यङ्गारे भुक्त
प्राणस्पन्दजये यत्नः कर्तव्यो वजने | काले प्रशस्ते वर्णानां
धीमतोच्चकैः
अ.पू.४।८९ भिक्षार्थ पर्यटेगृहान्
ना.प५।२० प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य प्राणयात्रिकमात्रः स्यान्मात्रामड़ा
श्रोत्रं मनसो ये मनो विदुः वृह.४।४।१८ द्विनिर्गतः
ना.प.५॥१८
प्राणस्य का गतिरित्यन्नमिति होवाच छांदो.१।८।४ प्राणलिङ्गिनां शुद्धसिद्धिर्न भवति रुद्रोप. २ प्राणस्य च मे प्राणो भूयात् चित्यु.७३ प्राणलिङ्गी शिवरूपः
मद्रोप. २ प्राणस्य रूपं रसाः, अपानस्योष्माणः, प्राणवत्वान्महेश्वरत्वान शिवम्तदेव गुरु: रुद्रोप. ३ व्यानस्य स्वराः
३ऐत.२।५।१ प्राणवायोस्तु संरोधात्प्राणायामस्तु
प्राणस्य वै सम्राट, कामाय याज्यं पठ्यते . योगो.३० याजयति
बृह.४।१।३,३ प्राणश्च देहगो वायुरायामः कुम्भकास्मृतः योगकुं. १।१९ पाणस्य शोधयेन्मार्ग रेचपूरककुम्भः यो.शि.५।३७ प्राणश्च निधारयितव्यं च
प्रो .४१८ प्राणस्य छन्वपानमेता अपियन्ति १ऐत. ३३३३३ प्राणश्च मे भूयात्
चित्त्यु.७२ प्राणस्येदं वशेसवे त्रिदिवे यत्प्रतिष्ठितम् प्रो.२।१३ प्राणश्चितेन संयुक्तः परमात्मनि तिष्ठति मा.द.६.१७ प्राणस्यैतदशे सर्व-(मा. पा.) प्रमो. २०१३ प्राणसन्धारणार्थ यथोक्तकाले विमुक्तो
प्राणस्यैव सम्राट् कामाय
जह.४।१।३ भैक्षमाचर दरमात्रसंग्रहः
याज्ञव. ३ प्राणस्योत्क्रपणासनकालस्त्वातुरसंज्ञक: ना.प.३२५ प्राणसन्धारणार्थ यथोक्तकाले विमुक्तो
प्राणं गच्छ स्वाहेत्येवमेवैतदाह मात्रा. ४ भैक्षमाचरन ... सभ्यासेन
प्राणं च हास्मै तदाकाशं चोचुः छां.४।१०५ देहत्यागं करोति स परमहंसः जाबा.६
प्राणं चेदिडया पिवेनियमितं भूयोप्राणसन्धारणार्थ यथोक्तकाले करपात्रे
ऽन्यथा रेचयेत् ।...शुद्धा नाडिगणा णान्येन याचिताहारमाहरन्...
भवन्ति यमिनो मासद्वयादूतः यो.चू. ९८ देहत्यागं करोति स कृतकृत्यः ना. १.३२८७ । प्राणं तदा वाचि जुहोति यावद्वै प्राणसंज्ञस्तथाऽपानः पूज्यः प्राण
। पुरुषः प्राणिति
को. त. २५ स्वयोमुने
जा.द.४।२५ प्राणं ते मयि जुहोम्यसौ स्वाहा
कौ.स. २१४ प्राणसंज्ञो मुनिश्रेष्ठ मूर्धानं प्राविशद्यदा।।
प्राणं ते मयि दक्ष इति पुत्रः
को.त.२०१५ तदन्त्यं विषुवं प्रोक्तं
जा.८.४१४४ प्राणं देवा अनुप्राणन्ति । मनुष्या: प्राणसंयमनं चैव प्रत्याहारश्च धारणा ।
. पशवश्व ये
तैत्ति. २३ भारमध्यानं समाधिश्च प्रोक्तान्य.
: प्राणं प्रपद्येऽमुनाऽमुनाऽमुना छांदो.३।१५।३ कानि वै क्रमात् ते.बि. ११६ प्राणं प्रयन्त्यभिसंविशन्ति
तैसि. २३ प्राणसंयमनेनैव ज्ञानान्मुक्तो भविष्यति जा.द.६।१२ प्राणं प्रागिडया पिबेनियमितं भूयोन्यप्राणसंशितमसीति तत्रैते द्वे ऋचौ भवतः छांदो.३।१०१६ था रेचयेत्पीत्वा पिङ्गलया सनीरणप्राणस्त दक्रमिष्यद्यन्मां नागमिष्य इति छांदो.५।१४।२ मथो बद्धा त्यजेद्वामया। सूर्याप्राणस्तेजसा युक्त सहात्मना यथा
चन्द्रमसोरनेन विधिनाऽभ्यास संकल्पितं लोक नयति
प्रश्नो. ३.१० सदा तन्वतां शुद्धा नाडिगणा प्राणस्तेजोमयोऽमृतमयः पुरुषोऽयमेव बृह.२।५।४ भवन्ति यमिनां मासत्रयादूर्ध्वतः शांडि.१२७१ प्राणस्वं प्राप्य सर्वाणि भूतानि १ऐत.२।३।४ प्राणं प्राणान्तं सर्वे प्राणा अनुप्राणन्ति को. त. ३२ प्राणस्त्वा वो हास्यतीत्येनं ब्रूयात् ३ऐत. १।४।१ प्राणं प्राणः (गच्छति )
को. त.२०१३ प्राणस्त्वेष भात्मन इति होवाच छां. ५।१४।२ प्राणं मे त्वयि दधानीति पिता को.त.२।१५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org