________________
प्रकाश
उपनिषद्वाक्यमहाकोशः
प्रजया
.
..
प्रकाशवानस्मिल्लोके भवति प्रकाशवतो
प्रकृत्या नियताः स्वया
भ.गी. ७२० ह लोकाञ्जयति
छांदो.४।५।३ प्रकृत्या सहितः श्यामः पीतवासा प्रकाशः परमेश्वरः ब्र.वि. १०१ : जटाधरः
रा.पू.ता.४७ प्रकाशं च प्रवृत्ति च भ.गी.१४॥२२ प्रकृत्यैव च कर्माणि
भ.गी.१२३० प्रकाशात्मकं लिङ्गं विद्यालिङ्गम लिङ्गोप. २ प्रक्षत्रमत्रमानोति क्षत्रस्य सायुज्य५ प्रकाशेभ्यः सदोमित्यन्तश्शरीरे
सलोकतां जयति
बृह. ५।१३ विशुद्दयोतयति मुहुर्मुरिति
प्रक्षाल्य पाणी उदपात्रं पूरयित्वा विगुत्प्रतीयात्
अ.शिखो. २ तेनैनां त्रिरभ्युक्षति ' उत्तिष्ठातो प्रकृतित्वंततःसृष्टं तत्वादिगुणसाम्यतः सरस्व. ३६ विश्वावसोऽन्यामिच्छ ' इति ।
बृह. ६४।१९ प्रकृतिभिरभिपरीत्य तेजसं शरीरं
प्रक्षिप्तं लवण तोये माद्यद्वद्विलीयते । कृत्वा... पुनरिमं लोकं प्रतिपद्यते निरुक्तो. २।२ मनोऽप्यभ्यासयोगेन तद्रह्मणि प्रकृतिमहदहमाद्या महामाया: गोपीचं. ७ लीयते
ममन. १०२८ प्रकृतिर्माया पुरुषः शिवः
ग. पू. २८ प्रक्षीणचित्तदर्पस्य निगृहीतेन्द्रियद्विषः। प्रकृतिस्त्वां नियोक्ष्यति
भ.गी.१८/५९
पअिन्य इव हेमन्ते क्षीयन्ते भोगप्रकृतिस्थानि कर्षति
भ.गी. १५७
वासनाः[महो.५/७७+ मुक्तिको.२।४१ प्रकृतिं च गुणैः सह
भ.गी.१३१३४
प्रक्ष्यन्ति मामिमे महाशाला प्रकृति पुरुषं चैव [ भ.गी.१३२ +१३२२० . महाश्रोत्रिया:
छांदो.५।११।३ प्रकृति मोहिनी श्रिताः
भ.गी. ९।१२ प्रगलितनिजमायोऽहं निस्तुलप्रकृति यान्ति भूतानि भ.गी.१३।३४ - शिस्वरूपमात्रोऽहम्
मा.प्र. २ प्रकृति यान्ति मामिकाम्
भ. गी. ९७
९।७ प्र च जुह्वत्यथो माहुर्दर्शपूर्णमासाविति बृह.११५२ प्रकृति विद्धि मे पराम्
भ. गी. ७५
प्रचारण-विलेखन-स्थूलााम्मेषप्रकृति स्वामनिष्ठाय
भ. गी. ४६ . निमेषादि वायोः
शारीरको. ३ प्रकृति स्वामवष्टभ्य
भ. गी. ९८
प्रचारणोत्तारणश्वासादिका वाय्वंशाः पैङ्गलोर प्रकृतिः पुरुषश्चोभौ समाया
प्रचारो वायुलक्षणम्
वराहो. ५।२ द्रह्मणः स्मृतो
रामर. ५९
प्रचोदयादिति प्रचोदितकाम इमार प्रकृतिः स्वेति विज्ञेचा, स्वभाव न
लोकान् प्रत्याश्रयते
गायत्रीर. २ जहाति या
अ. शां. ९ प्रकृतेरन्यथाभावी न कथञ्चिद्भविष्यति
प्रचोदयिता चैषोऽस्य
मैत्रा.२।४,५,९ अ. शां. २९+ अद्वैत. २१ प्रचोदयिताऽस्य को भगवन्नेतदस्माकं प्रकृतेर्गुणसम्मूढाः भ.गी. ३२२९ ब्रहीति सान्होवाच
मैत्रा. २।३ प्रकृतेर्ज्ञानवानपि
भ.गी. ३६३३ । प्रजन इति भूयांसस्तस्मायिष्ठाः प्रकृतेस्तु जगत्सर्व विकारं प्रोन्यते
प्रजायन्ते
महाना.१६३१२ बुधैः । तस्मादेतद्विकारोऽपि सर्व
प्रजनश्च स्वाध्यायप्रवचने च
तैत्ति .१४९।१ तु त्रिगुणात्मकम् भवसं. ४६ प्रजनश्चास्मि कन्दर्पः
भ.गी.१०।२८ प्रकृते: क्रियमाणानि भ.गी. ३२७ प्रजहाति यदा कामान्
भ.गी. २५५ प्रकृत्यष्टकरूपंचस्थानंगच्छति कुण्डली योगकुं. १७४. प्रजननं वै प्रतिष्ठा लोके वाधु... महाना.१७७ प्रकृत्याकाशवज्ञयाः सर्वे धर्मा
प्रजननर सन्धानम्
तैत्ति .१।३।३ अनादयः
अ. शां. ९१ । प्रजया पशुभिरन्नाद्येन तेजसा प्रकृत्या परमेश्वर्या जगद्योन्याङ्किताङ्कभृत् रा. पू. ४८ ब्रह्मवर्चसेति
छां.उ.५।२१२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org