________________
स्वप्नस्था
उपनिषद्वाक्यमहाकोशः
स्वभाव
स्वप्रस्थानस्तैजस उकारी द्वितीया
स्वप्ने स जीवः सुखदुःखभोक्ता मात्रोत्कर्षादुभयत्वाद्वोत्कर्षति ह
स्वमायया कल्पितजीवलोके । वे ज्ञानसन्तति समानश्च भवति माण्डू. १० सुषुप्तिकाले सकले विलीने स्वप्नस्थानः सूक्ष्मप्रज्ञः सप्ताङ्ग
तमोभिभूनः सुखरूपमेति एकोनविंशतिमुख: सूक्ष्मभुक्
स्वप्रकाशचिदानन्दं स हंस चतुरात्मा तैजसो हिरण्यगभो
इति गीयते
ब्र. वि. २१ द्वितीयः पादः
नृसिंहो. ११३ स्वप्रकाशब्रह्मतत्त्वे शिवशक्तिस्वप्नस्थानेऽनन्त: संज्ञासप्ताङ्ग
सम्पुटितप्रपञ्चच्छेदनम् निर्वाणो. ५ एकोनविंशतिमुखः
स्वप्रकाशमधिष्ठानं स्वयम्भूय प्रविभक्तोऽभूत्
श्रीवि. ता. २१ सदात्मना । ब्रह्माण्डमपि स्वस्थानोऽन्तःप्रज्ञः सप्ताङ्ग
पिण्डाण्डं त्यजतां मलभाण्डवत् अध्यात्मो. ८ एकोनविंशतिमुखः प्रविविक्त
। स्वप्रकाशं तमात्मानमप्रकाशः भुक तैजसो द्वितीयः पादः माण्डू. ४
कथं स्पृशेत्
वराहो. २।९ [+ रामो. ता.२।२+
ग.शो. ११२
'स्वप्रकाशं विश्वेश्वराभिधं स्वप्रस्थानो बहिःप्रज्ञः सप्ताङ्क
पातालमधितिष्ठति
भस्मजा. २०१० एकोनविंशतिमुखः प्रविविक्त
स्वप्रकाशः परं ज्योति: स्वानुभुक तैजसो द्वितीयः पादः
भूत्यैकचिन्मयः । तदेव राम
नृ. पू. ४।२ स्वप्रान्त उच्चावचमीयमानो
चन्द्रस्य मनोरायमरः स्मृतः रामो. ५१ रूपाणि देवः कुरुते बहूनि बृह. ४।३।१३
स्वप्रकाशापरोक्षत्वमयमित्युक्तितो स्वप्नान्तं जागरितान्तं चोभौ
मतम्। अहङ्कारादिदेहान्तं येनानुपश्यति । महान्तं विभु
प्रत्यगात्मेति गीयते
शु. र. ३७ मात्मानं मत्वा धीरो न शोचति कठो. ४४ स्वप्रकाशे निरानन्दे तमो स्वप्नावस्थायां तैजसस्य चातुर्विध्यं
मूढस्य जायते
था. प्र.२६ तेजसविश्वस्तैजसतैजसस्तैजस
स्वप्रकाशैकसंसिद्धे नास्ति माया प्राज्ञस्तैजसतुरीय इति प. हं. प. ९ परात्मनि । व्यावहारिकदृष्टयेयं स्वप्ने चावस्तुक: कायः पृथगन्यस्य
विद्याविद्या न चान्यथा पा. ब्र. २३ दर्शनात् । यथा कायस्तथा
स्वप्रकाशोऽप्यविषयज्ञानत्वाजानसर्व चित्तदृश्यमवस्तुकम् अ. शां. ३६ न्नेव ह्यन्यत्रान्यन्न विजानाति नृसिंहो. ९।१ स्वो चिदंशशन्यत्वं जागरे
स्वप्रकाशोऽस्मि चिद्धनः
ब्र. वि. १०९ विषयग्रहः । स्वप्नजागरणा
स्वप्रभं सच्चिदानन्दं भक्त्या तीता अतस्तवं विदुर्बुधाः अमन. २१६० जानाति चाव्ययम्
वासुदे. ८ स्वप्ने जागरितं नास्ति जागरे
स्वभावजेन कौन्तेय
भ.गी. १८६० स्वप्नता नहि । द्वयमेव लये
स्वभावनियतं कर्म
भ.गी. १८१४७ नास्ति लयोऽपि ह्यनयोन च यो. शि. ४।११ स्वभावप्रभवैर्गुणैः
भ.गी. १८१४१ स्वमेन शारीरमभिप्रहत्याऽसुप्तः
स्वभावमेके कवयो वदन्ति काल सुप्तानभिचाकशीति
बृह. ४।३।११ तथाऽन्ये परिमुह्यमानाः। स्वमेऽपि यो हि युक्तः स्याजाप्रतीव
देवस्यैष महिमा तु लोके येनेदं विशेषतः। ईदक्चेष्टः स्मृतः
भ्राम्यते ब्रह्मचक्रम्
श्वेताश्व. ६३१ प्रोटो बरिष्ठो ब्रह्मवादिनाम् ना. प. ५/१६ स्वभावस्तु प्रवर्तते
भ. गी. ५.१४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org