________________
६८२
सा होवाच
सा होवाच यदेष पुरागा उदेष मे भागधेयी स्यादिति -सा ह्येव काले भुवनस्य गोप्त्री विश्वाधिपा सर्वभूतेषु गूढा । यस्यां मुक्ता ब्रह्मर्षयोऽपि देवा ज्ञात्वा तां मृत्युपाशाञ्छिनत्ति गुह्यका. ५८
सांसारिक क्रियायुक्तं ब्रह्मज्ञो
ऽस्मीति वादिनम् । कर्मब्रह्मोभयभ्रष्टं तं त्यजेदन्त्यजं यथा सांसिद्धिकी स्वाभाविकी, सहजा अकृता च या । प्रकृतिः सेति विज्ञेया स्वभावं न जहाति या सिक्त्वा ततः स्वाभिमुखं च कृत्वा लिङ्गेऽर्पयेत्पृष्ठमध्यं दलानाम् सितया शर्करयाऽभिषिच्य सर्वजीवधात्पूतो भवति
सितासिता च रक्ता च सर्वकामदुधा विभोः
सिद्धत्वासिद्धत्वाभ्यां स्वतन्त्रास्वत्वेन सैषा वटबीजसामान्यत्रने कवक्शक्तिरेकैव सिद्धमन्नं यदानीतं ब्राह्मणेन मठं प्रति । उपपन्नमिति प्राहुर्मुनयो मोक्षकाङ्क्षिणः सिद्धधे सर्वकर्मणाम्
सिद्धये सर्वभूतादि विश्वाधिष्ठानमद्वयम् । यस्मिन् सिद्धिगताः सिद्धास्वत् सिद्धासनमुच्यते सिद्धलक्ष्मी राजलक्ष्मीर्जयलक्ष्मी: सरस्वती । श्रीलक्ष्मीरलक्ष्मीश्च प्रसन्ना मम सर्वदा सिद्धविद्यानामासां फलं दक्षिणावत् ( सतः ) सिद्धस्य कृपया योगी भवति, नान्यथा
सिद्धं पद्मं तथा सिंहं भद्रं चेति
चतुष्टयम् सिद्धं हि ब्रह्म मात्र किध्वानुभूयते सिद्धा अपि विनश्यन्ति जीर्यन्ते
दानवादयः
उपनिषद्वाक्य महाकौशः
Jain Education International
सिद्धानां कपिलो मुनिः सिद्धानां सिद्धलक्ष्मीर्भवति सिद्धा नित्या महावीर्या इच्छारूपाः स्त्रयोगजाः । चिरकालात् प्रजायन्ते वासनारहितेषु च यी. शि. १।१५५ सिद्धान्तश्रवणनाम वेदान्तार्थविचारः शांडि. ११२/१ सिद्धान्तोऽध्यात्मशास्त्राणां सर्वा
पह्नव एव हि । नाविद्याऽस्तीह
अ. शां. ९
नो माया शान्तं ब्रह्मदमलमम् मं. पू. ५/११२ सिद्धासने स्थितो योगी मुद्रां सन्धाय वैष्णवीम् । शृणुयाद्दक्षिणे कर्णे नादमन्तर्गतं सदा सिद्धा हि ते महाभागा नरा ह्येकान्तिनोऽभवन् । तमोरजोभ्यां
ना. बि. ३१
१ विल्वो ८
यो. शि. १।१९९
मंत्रि को. ५
यो. शि. १।१६०
निर्मुक्ताः प्रवेक्ष्यन्ति च मां मुने ना. महो. ३८ भस्मजा. २।११ | सिद्धिभिर्लक्षयेत्सिद्धं जीवन्मुक्तं तथैव सिद्धिभिः परिहीनं तु नरं बद्धं तुलक्षयेत् सिद्धिमार्गेण लभते नान्यथा पद्मसम्भव । नानामार्गेषु दुष्प्रापं कैवल्यं परमं पदम् सिद्धिर्भवति कर्मजा सिद्धि प्राप्तो यथा ब्रह्म सिद्धिं विन्दति मानवः सिद्धिं समधिगच्छति सिद्धोऽई बलवान सुखी सिद्धौ चित्तं न कुर्वीत चलत्वेन चेतसः
शौनको. ११३
अमन. २/१०१
नृसिंहो. ९/२
१सं. सो. २७० भ.गी. १८/१३
ते. बिं. १।२६
वनदु. ४ तारोप. ५
यो. शि. ११५०
१ यो. व. २९ नृसिंहो. ९१६
महो. ३२५०
सिंहनादं
सिद्धौदनं त्रिमासं तु जुह्वद्मावनन्यधीः । तावज्जुह्वत्पृथुकान्हि साक्षाद्वैश्रवणो भवेत् सिद्धयन्ति सिद्धयो यास्तु
कल्पितास्ताः प्रकीर्तिताः सिद्धयसिद्धयोर्निर्विकारः सिद्धयसिद्धयोः समो भूत्वा सिंहनादं विनद्योचैः
For Private & Personal Use Only
भ.गी. १०।२६ ना. पू. ता. २११
यो. शि. १।४
भ. गी. ४।१२
भ.गी. १८१५०
भ.गी. १८४६ भ.गी. ३।४
भ.गी. १६।१४
यो. शि. ५/६२
ग. पू. २/१२
यो. शि. १।१५२ भ.गी. १८/२६ भ.गी. २।४४ भ.गी. १।१२
www.jainelibrary.org