________________
६६४ सर्वे बन्धाः
उपनिषद्वाक्यमहाकोशा सर्वेषां है. सर्वे बन्धाः प्रविनश्यन्ति त्रि. म. ना.८१७ , सर्वेषामात्मानुसन्धान विधिरित्पेष मा. प. ७११ सर्वे ब्रह्म वदिष्यन्ति सम्प्राप्ते
| ( एवं ) सर्वेषामानन्दानामुपस्प तु कलौ युगे। वैदिके नानु
एकायनर सर्वेषां विसर्गाणी तिष्ठन्ति शिनोदरपरायणाः भवसं. ११५७ पायुरेकायनम् [बह.२।४।११+ ४ १२ सर्वेभ्यः पापकृत्तमः
भ.गी. ४॥३६ सर्वेषामिन्द्रियाणां गतिरुपरमवे सर्वेभ्योऽन्तस्थानेभ्यो ध्येयेभ्यः
य आत्मन्येवावस्थीयते प्रदीपवत्प्रकाशयतीति प्रकाशः अ. शिखो. २ सर्वेषामेव गतीनामव्यक्त हवपस् सुपातो. १३॥४ सर्वेभ्यो लोकेभ्यः सर्वे प्राणिनो
सर्वेषामेव गन्धानां प्रथिवी हरये सुषालो. ११४ ऽभवन्
गायत्रीर.१ सर्वेषामेव पापानां समाते सर्वेभ्यो वेदेभ्यः सर्वे लोका अभवन् गायत्रीर.१ समुपस्थिते । तारं द्वादशसाहल. सर्वे मरुद्गणा अजीमनन् (देव्याः) बढचो. १ मभ्यसेच्छेदनं हि वत् १.सो.२॥१०॥ सर्वे युद्धविशारदाः
भ. गी. ११९ सर्वेषामेव भूतानां महासौभाग्पसर्वे वयमतः परम्
भ. गी. २०१२ दायिनी। महालक्ष्मीमहादेवी.. ना. पू. ता. २९ सवें वाक्यात्मका मन्त्रा वेद.
सर्वेषामेव भूतानां विष्णुरात्मा.. हाह. १५ शास्त्राणि कृत्स्नशः
यो. शि. ३७ सर्वेषामेव रूपाणां तेजो दयम् सुवाको १४ सर्वे वेदा यत्पदमामनन्ति तपारसि
सर्वेषामेव शब्दानामाकाशं लपम् सुषालो. १६४ सर्वाणि च यद्वदन्ति
सर्वेषामेव रसानामापो हदयस् सुषाको. १३॥ [कठो. २।१५+
गुह्यका. ३९ सर्वेषामेव शर्म भवाम्
२ प्रणवो. १९ सर्वे वेदा यत्रैकं भवन्ति चिस्यु. ११११
सर्वेषामेव सत्स्वाना मूल्युस्वियम् सुषालो. १३ सर्वे वेदाः प्रणवादिकास्तं प्रवणं
सर्वेषामेव स्पर्शानां वायुदयम् मुषाको. ११४ तत्याम्नोऽङ्गं वेद स आयुर्यश:
सर्वेषामेव त्रीणि शरीराणि वर्तन्ते पो. पू. ७२ कीर्तिज्ञानेश्वर्यवान्भवति
नृ. पू. १३
( एवं ) सर्वेषां कर्मणा हस्तासर्वे वेदाः सर्वे यज्ञा इत्यथ खल्विन्द्रमन्वायत्तं
शौनको. ११५
___ वेकायनम् [पृह. २।४।११+ ४५१५
सर्वेषां खलु भूतानामाश्मा सस्ये (सदनु) सर्वेशमप्रमेयमजं शिवं
प्रतिष्ठितः (मा. पा.) परमाकाशं निरालम्बमयं...
( एवं) सर्वेषां गन्धानां नासिके परं ब्रह्म प्राप्नोति
म. प्रा. ३१ सर्वेश: सर्वसाक्षी च
२ रुद्रो.४४ एकायनम्
पुर. ४।५।११ सर्वेश्वरं सर्वदेवरुपास्यम् ना. प. ९।१७
सर्वेषां च महीक्षिताम्
भ.गी. १२२५ सर्वेषणाविनिर्मुक्तश्छित्त्वा तं तु
(तस्मात् ) सर्वेषां जीवानामिन बध्यते
क्षुरिको. २५
विषये...सुखपुखि... वि.म.ना. ५ (तस्मात् ) सर्वेषामधिकारिणा
सर्वेषां ज्योतिषां ज्योतिस्तमसः मनधिकारिणांच भक्तियोग
परमुच्यते
नि.म.मा. . एव प्रशस्यते
त्रि.म.ना.८४
सर्वेषां दिव्याना (वियाना) ( एवं)सर्वेषामध्वना पाहा
प्रेरयिता ईशानः
था. बेकायनमेवर सर्वेषां वेदानां
सर्वेषां देवानां साकि सालोक्यता वागेकायनम् [बृह.२।४।११+ ४।५।१२
सायुज्यतां गच्छति
कठमु. १५ सर्वेषामपि पापानां प्रायश्चित्तं
सर्वेषां देवालयस्य भस्म शिवानिज त्वमेव हि
तुलस्यु. १३ शिवयोगिनाम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org