________________
३७४
पुलिज
उपनिषद्वाक्यमहाकोशः
पूर्णान
समभूत
पुल्लिङ्गं सर्वमीशानं स्त्रीलिङ्गं भगवत्युमा रुद्रह. ९ । पूते वामहस्ते वामदेवायेति निधाय... पुष्करमहं पवित्रमहमुग्रं च मध्यं च
तेनैवापादशीर्षमुद्धलनमाचरेत् भस्मजा. ११४ बहिश्च पुरस्ताज्योतिरित्यहमेव म.शिरः. १ प्रतो देवलोकान् समभुते
सहवे. ११ पुष्णामि चोषधीः सर्वाः भ.गी.१५।१३ पूरककुम्भकरेचकैः षोडशचतुःषष्टिपुष्पमध्ये यथा गन्धः पयोमध्ये
द्वात्रिंशत्संख्यया यथाक्रम (ऽस्ति सर्पिवत्) यथा घृतम् ।
प्राणायामः
मंबा.११३ तिलमध्ये यथा तैलं पाषाणेष्विव
पूरकं द्वादशं कुर्यात् कुम्भकं षोडशं काञ्चनम् [ध्या.बि.५+१यो.त.१३६+ २यो.त.८ भवेत् । रेचकं दश चोङ्कार पुष्पवत्सकलं विद्याद्गन्धस्तस्य तु
प्राणायामः स उच्यते
यो.च्. १०८ निष्कलः
ब्र. वि. ३७ पूरक शास्त्रविज्ञानं कुम्भकं स्मातं स्मृतम् गहा. ५५ पुष्पाणां फलानि ( रसः)
बृह. ६।४।१ परकः कुंभकस्तदद्रेचकरकः पुनः वगहो. ६११८ पुष्पाण्यादायावयतो वै च जगान्य.
पूरकाद्यनिलायामाहढाभ्यासादखदम्बाश्चाम्बावयवाश्चाप्सरसः को. त. ११३ जात् । एकान्तध्यानयोगाच्च मन:पुष्पात्प्रकाशते यद्वत्फलं पुष्पविनाशकं अमन. २११७ स्पंदो निरुद्धथतं
शांडिःशज२७ पष्पितवचनेन मोहितास्ते भवन्ति स्वसंवे. ३ परकान्ते तुकतेव्यो बन्धो जालपंस: प्रव्रजन प्रोक्तं नेतराय कदाचन पैङ्गलो. ४५ धगभिधः [शाण्डि.११७११+ पुंसा की मातरि मासिषिक्तः कौ. स. १२ [यो. शि. १११०९+
यो. कुं. ११५१ पुंसांदुर्वासनारज्जुर्नारीबडिशपिण्डिका
परयेत्सर्वमात्मानं सर्वद्वारं निरुध्य च... क्षुरिको.४ [महो. ३१४६+
याज्ञव. १५ पूरितं कुम्भयेत्पश्चाच्चतुःषष्टया तु मात्रया त्रि.बा.२।९७ पुंसो वत्सो रुद्रो देवता
२ प्रणवो.१४ पूरितं धारयेत्पश्चाच्चतुष्पष्टया तु पूजनाहौर्भाग्यनाशो भवेत् । कामराज.१ ।
मात्रया । कारमूर्तिमत्रापि पूजयित्वा विवस्वन्तमर्घ्यदानं
संस्मरन्प्रणवं जपेत्
जा.द. ६.४ समाचरत्
सूर्यता. २।५ पूरितं पिङ्गलया द्वात्रिंशन्मात्रया पूजयेच शिवज्ञानं वाचयीत च पर्वसु शिवो. ७७८ मकारमूर्तिध्यानेन..
शांडि.११६२ पजयेद्धघानयोगेन सन्तोषः
परितं रेचयेत्पश्चान्मकारेणानिलं बुधः जा.द.६५ __ कुसुमैः सितैः
शिवो. श२६ पूर्णत्वमस्ति चेत्किञ्चिदपूर्णत्वं पूजाविरिसूदन
भ.गी. २।४
प्रसज्यते । तस्मादेतत्कचिन्नास्ति.. ते.बि.५।२९ जितो वन्दितश्चैव सुप्रसन्नो यथा
पूर्णबोधकर स्वयम्
पं. ब्र. ८ भवेत् । तथा चेत्ताड्यमानस्तु
पूर्णमदः पूर्णमिदंपूर्णात्पूर्णमुदच्यते शान्तिपाठः तदा भवति भैक्षभुक् ना.प. ३।१९ पूर्णमद्वयमखण्डचेतनं
वराहो.३८ पर्णमद्वयमखण्डचेतनं विश्वभेदकलना
, पूर्णरूपो महानात्मा प्रीतात्मा... ते.बि.४।६३ दिवर्जितम्। ...तत्सदाऽहमिति
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते शांतिपाठः मौनमाश्रय
म. वा. र. ५ पूर्णानन्दकविज्ञानं
रामो.४१ पूतं पावनं नमामि सद्यः समस्ताघ
पूर्णानन्दो हरियारहितः पुरुषोत्तम: सि. वि. १ भरमजा. १२४ पूर्णापर्णमसद्विद्धि
ते.बि.३१५६ पूतं प्रातरुदयागोमयं ब्रह्मपणे निधाय
पूर्णोऽहं शिवोऽहमद्वैतरूपोऽहम् कामराज.२ व्यम्बकमिति मन्त्रेण शोषयेत् भस्मजा. २२ पूर्णानन्दैकबोधस्तद्ब्रह्माहमस्मि ना. प. ३३८५ पूता मनावमागताः
भ.गी. ४१० पूर्णानन्दैकबोधोऽई प्रत्यगेकरसो. पति पर्युषितं च यत् भ.गी.१७।१०। ऽस्म्य हम्
ब्र.वि.१००
शासकं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org