________________
सर्वाणि
उपनिषद्वाक्यमहाकोशः
सर्वात्मा
सर्वाणि छन्दांसि नारायणादेव
| सर्वाणि ह वा इमानि भूतान्यहरहः समुत्पद्यन्ते
प्रपतन्त्यन्नमभिजिघृक्षमाणानि मैत्रा. ६३१२ सर्वाणि जगन्ति नारायणमयानि
| सर्वाणि ह वा इमानि भूतान्या. प्रविभान्ति त्रि. म. ना. ५/५ काशादेव जायन्ते ।
नृ. पू. ३२५ सर्वाणि तत्र भूतानि वसन्ति
[वि. ता. ५/२२+
ग. पू. २।९ परमात्मनि
भवसं. २०५३ सर्वाणि ह वा इमानि भूतान्यासर्वाणि धर्मशास्त्राणि विस्तारयिष्णुः सङ्कर्षणो. २ । काशादेव समुत्पद्यन्ते छांदो. ११९।१ सर्वाणि बृहयतीति ब्रह्मा
अ. शिखो.२ सर्वाणि ह वा इमानि भूतान्या. (ए) सर्वाणि भूतानि मणौ सूत्र
: दित्यमुचः सन्तं गायन्ति छांदो. २११७ इवात्मनि । स्थिरबुद्धिरसम्मूढो
सर्वाणि ह वा इमानि भूतान्येब्रह्मविद्रमणि स्थितः
ध्या. बि.६ तदक्षरमन्वायत्तानि
शौनको. ११५ सर्वाणि भूतानि रमन्ते सर्वाणि
। सर्वाणि हास्मै भूतानि श्रेष्ठयाय ह वा परिमन्भूतानि विशन्ति
__ सन्नमन्ते तच्छ्रीत्युपासीत सर्वाणि भूतानीत्येव पञ्चमं मुखं
तत्सामेत्युपासीत
को. त. २६ तेन मुखेन सर्वाणि भूतान्यत्सि को. त. २।९।। सर्वाणि हास्मै भूतानि श्रेष्ठयायासर्वाणि भूतान्यभ्यात्तं यदनेकमेकं
भ्यर्च्यन्ते तद्यजुरित्युपासीत को. त. २१६ नानावण नानारूपं नानाशब्दं
सर्वाणीत्युपधारय
भ.गी. ७६ नानागन्धं नानारसं नाना
सर्वाणीन्द्रियकर्माणि
भ.गी. ४२७ स्पर्शमिति
शौनको. १५ सर्वाण्डेष्वनन्तलोकाश्चानन्तवैकुण्ठाः । सर्वाणिभूतान्यस्यैवैतानि सर्वाणि
सन्तीति सर्वेषां खल्वभिमतम् त्रि. म. ना.८.२ निश्श्वसितानि
बृह. ४।५।११
सर्वाण्येनं भूतान्यभिरक्षन्ति बृह. ४।१।२,३ ( एवं ) सर्वाणि भूतान्यापि
सर्वाण्येनं वामान्यभिसंयन्ति छांदो. ४।१५२ पीलिकाभ्यो बृहत्या विष्टब्धा
सर्वाण्येवैतानि प्रज्ञानस्य नामनीत्येव विद्यात्
धेयानि भवन्ति १ ऐत. १।६।३
२ ऐत. ६२ सर्वाणि भौतिकानि कारणे
सर्वातीतपदालम्बी परिपूर्णैकभूतपश्चके संयोज्य भूमि जले..
चिन्मयः । नोद्वेगी न च क्रमेण विलीयते
पैवलो. ३३
तुष्टात्मा संसारे नावसीदति महो. ६।६३ सर्वाणि रूपाणि विचित्य धीरः
सर्वातीतोऽस्म्यहं सदा ।
ते. बि. ३११२ नामानि कृत्वाऽभिवदन् यदास्ते महावा. ३
सर्वात्मकत्वमात्माधारो भवति भा. पू. १ सर्वात्मकत्वं दृश्यविलयो गन्धः
मा. पू. १ [+चित्त्यु. १२७+ पारमा.७५ सर्षाणि ह वा इमानि भूतानि
( तस्मात् ) सर्वात्मकेनाकारेण प्रणव एवं प्रतितिष्ठन्ति शौनको. ४५
___ सर्वात्मकमात्मानमन्विच्छेत् नृसिंहो. ७२ सर्वात्मकोऽहं सोऽहं
कुण्डिको. २६ सर्वाणि ह वा इमानि भूतानि
सर्वात्मवेदनं शुद्धं यदोदेति प्राणमेवाभिसंविशन्ति छांदो. १२११५
तवात्मकम् । भातिप्रमृतिदि. सर्वाणि हास्मै भूतानि श्रेष्ठयाय
कालबाह्यं चिद्रूपदेहकम् महो. ४।४२ सन्नमन्ते तच्छ्रीत्युपासीत को. त. २६ सर्वात्मा समरूपात्मा शुद्धात्मा त्वहसर्वाणि ह वा इमानि भूतान्यन्नमेव
मुत्थितः । एकवर्जित एकात्मा प्रतिहरमाणानि जीवन्ति छांदो. १।११।९। सर्वात्मा स्वात्ममात्रक: ते. बि. ४.३४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org