________________
सर्वप्रप.
उपनिषद्वाक्यमहाकोशः
सर्वमय
सर्वप्रपश्चभ्रमवर्जितोऽसि, सर्वेषु
। सर्वभूतान्तरस्थाय नित्यनुक्त. भूतेषु च भासितोऽसि ते. बिं. ५/६३ चिदात्मने । प्रत्यक्चैतन्यरूपाय सर्वप्रयत्नेन कुर्याच्छाद्धं महालयम् इतिहा. ९१
मह्यमेव नमोनमः
वराहो. २।३३ सर्वबन्धाः प्रविनश्यन्ति त्रि. म. ना. ५।४ सर्वभूतान्तरात्माऽहमहमस्मि सर्वभावपदातीतं, ज्ञानरूप
सनातनः
ब. बि. १०५ निरनम्
यो. शि. १७. सर्वभूतान्तर्वती हंस इति सर्वभावान्तरस्थाय चैत्यमुक्त
प्रतिपादनम्
निर्वाणो. १ चिदात्मने । प्रत्यवचैतन्यरूपाय
सर्वभूतानि कौन्तेय
भ. गी. ९७ मह्यमेव नमोनमः १सं. सो.२।२५ सर्वभूतानि चात्मनि
भ. गी. ६३२९ सर्वभावेन भारत [भ. गी. १५॥१९
भ.गी. ७२७ सर्वभूतानि सम्मोहं +१८१६२ सर्वभूताशयस्थितः
भ. गी. १०१२० सर्वभूतस्थमात्मानं
भ. गी. ६२९
सर्वभूतेभ्योऽभयं दत्त्वाऽरण्यं सर्वभूतमसत्सदा
ते. बि. ३१ सर्वभूतातिगश्वात्मा
२रुद्रो. ५२
गत्वा...स्वाच्छरीरादुपलभेतैनम् (आत्मानम् )
मैत्रा.६८ सर्वभूतस्थमात्मानं सर्वभूतानि
सर्वभूतेषु चात्मानं ततो न पात्मनि । सम्पश्यन्ब्रह्म परमं
विजुगुप्सते । यस्तु सर्वाणि याति नान्येन हेतुना
केव.१०
भूतान्यात्मन्येवानुपश्यति ईशा. ६ सर्वभूतस्थमेकं (वै) नारायणं
सर्वभूतेषुचात्मानं ब्रह्मा सम्पद्यतेतदा जा. द. १२।१० कारणपुरुषमकारणं परं
सर्वभूतेषु येनैकं
भ.गी. १८२० ब्रह्मों [मा. प्र. १+ नारा. ४
सर्वमग्राह्यभावेन हेतुना सर्वभूतस्थितं देवं सर्वेशं
प्रकाशते
अद्वैत. २६ नित्यमर्चयेत्
प्र. वि. ७७ सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसर्वभूतस्थितं यो मां
भ. गी. ६।३१ साधिके । शरण्ये त्र्यम्बके सर्वभूतहितः शान्तस्त्रिदण्डी
गौरि नारायणि नमोऽस्तु ते वनदु. १५,९१ सकमण्डलुः । एकारामः
सर्वमजीजनत् ( दैवी शक्तिर्माया) बल्लचो. १ परिणज्य भिक्षार्थ प्राममाविशेत् ना. प. ३१५५
सर्वमनुष्टुप् । एतं मन्त्रराजं यः पश्यति, स पश्यति
ग. पू. ११६ सर्वभूतहिते रताः [भ.गी.५।२५+ १२।४
सर्वमन्तः परित्यज्य शीतलाशय. सर्वभूतातिगश्चात्मा कोशातीतः
वर्ति यत्। वृन्तिस्थमपि - परात्परः
२रुद्रो. ५२
सचित्तमसद्रूपमुदाहृतम् न.पू. ४५१ सर्वभूतात्मभूतात्मा
भ.गी. ५/७
सर्वमान् समुत्सृज्य एतं (महं सर्वभूतात्मभूतो हि वासुदेवो
ब्रह्मास्मि) मन्त्रं समभ्यसेत् । __ महाबलः
ना. महो. २२
सद्यो मोक्षमवाप्नोति नात्र सर्वभूताधिवासं च यज्ञेषु वसत्यधि प्र. बि. २२ सन्देहमण्यपि सर्वभूताधिवासः सर्वभूतनिगूढो
सर्वमन्यत्परित्यज्य समम्ताथर्वभूतयोनियोंगैकगम्यः
शांडि. २।४ शिखैतामधीत्य द्विजो गर्भवासासर्वभूताधिवासोऽहं सर्वव्यापी
. विमुक्तो विमुच्यते स्वराडहम्
ब. बि. १०६ सर्वमयस्तधदेत दिदम्मयोऽदोमय इति वर्वभूतानां माता मेदिनी महाना.१०।१४ यथाकारी यथा चारी तथा भवति पर. ४४
म. शिलो. ३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org