________________
सईक्षते
सईते नु लोका लोकपालान्नु सृजा इति सईक्षतेमे नु लोकाश्च लोकपालाश्चान्नमेभ्यः सृजा इति सक्षांचक्रे यस्मिन्नहमुत्क्रान्त उत्क्रान्तो भविष्यामि
सईयतेऽमृतो यत्र काम
हिरण्मयः पुरुष एकह सः ईश्वरो भवति
सई पाहि य ऋजीपी ( तरुत्रः ) तरुद्रः सश्रियं लक्ष्मीमौपलामम्बिकां गाम् । षष्ठीं च यामिन्द्रसेनेत्युदास्तां विद्यां ब्रह्मयोनिवरूपाम् [नृ.पू. ३।४ + उक्थेन यजते
ख उच्छ्रयत्याध्मायत्यात्मातो मृतः शेते
उत्क्रामन् म्रियमाणः पाप्मनो विजहाति
स उत्तमः पुरुषः
स उद्गाता स मुक्तिः, साऽतिमुक्ति:
स उद्गीथः प्रति स्त्री सह शेते उद्गीथोऽङ्गारा भवन्ति सउद्रीय विद्योतते, स्तनयति स
प्रतिहारः [ छांदो. २|३|१+ उपपातकमहापातकेभ्यः पूतो
भवति
स उ प्राणस्य प्राणः
स उल्बावृतो गर्भो दश वा नव
वा मासानन्तः शयित्वा यावद्वाऽथ जायते
स उ छ तूष्णीमेव शिश्ये, तत उ नंष्टा विचिक्षेप
स ऊर्जमुपजीवतीति प्रश५ सा स ऊर्जमुपजीवतीति श्लोकाः ऋग्भिऋग्वेदी ब्रह्मा वसवो गायत्री गार्हपत्यः सा प्रथमः पादो भवति
Jain Education International
उपनिषद्वाक्यमहाकोशः
२ ऐत. १/३
२ ऐत. १/३
प्रश्नो० ६ ३
बृह. ४।३।१२ गणेशो. ५३८
ग. पू. २/३ न. पू. ५/१४
बृह. ३/२/११
बृह. ४१३१८ छांदो. ८|१२|३
बृह. ३१११५ छांदो. २/१३/१ छांदो. २/१२/१
२/१५/१
ना.उ. ता. ३।१
केनो. ११२
छांदो. ५/९/१
कौ. त. ४/१८
बृह. ११५/२
बृह. १/५/१
स एको
ऋग्भिऋग्वेदो ब्रह्मा वसवो गायत्री गार्हपत्यः सा साम्नः प्रथमो पादो भवति स ऋचोऽधीते स यजूंष्यधीते स सामान्यधीते सोऽथर्वणमधीते स एक आजानजानां देवानामानन्दः
नृसिंहो. ३१२
स एक आजानदेवानामानन्दः स एक इन्द्रस्यानन्दः
स एक एव वरोहवैद्वितनुर्नारायणो
ऽखिलत्रह्माण्डाधिपतिरेकः
स एकधा भवति, त्रिधा भवति स एकः कर्मदेवानामानन्दः
ये कर्मणा देवत्वमभिसम्पद्यन्ते स एकः पञ्चविंशतिः पुरुषः
स एकः कर्मदेवानां देवानामानन्दः
स एकः पितॄणां चिरलोकलोकानामानन्दः
स एकः पितॄणां जितलोकाना
मानन्दः
स एकः प्रजापतिलोक आनन्दः स एकः प्रजापतेरानन्दः
स एकः श्रेष्ठश्च सर्वशास्ता स एव वरिष्ठश्च
स एकः स य एवंवित्
| स एकाकी नर एव
स एकाकी न रमते स एकैकः साधारः साधिष्ठानो नाधिष्ठानः कं कं कस्मै पदे पदे पातः पादाय पादिते स्वाहा स एको गन्धर्वलोक आनन्दः स एको देवगन्धर्वाणामानन्दः स एको देवः शिवरूपी दृश्यत्वेन विकासते
स एको देवानामानन्दः
स एको बृहस्पतेरानन्दः स एको ब्रह्मण आनन्दः स एको ब्रह्मलोक आनन्दः
For Private & Personal Use Only
६१५
नृ. पू. २/१
नृ. पू. ५/१५
तैत्ति. २८
बृह. ४।३।३३ तैत्ति. २८
राधिको ३
छांदो. ७२६२
बृह. ४/३/३३ महो. ११२
तैत्ति. २१८
तैत्ति. २८
बृह. ४|३|३३
बृह. ४/३/३३ तैत्ति. २८
शरभो. ५ तैत्ति २८
चतु. १
महो. १/१
पारमा ५/१० वृ६. ४।३।३३ तैत्ति. २१८
त्रि. ता. ११५
तैत्ति. २८ वैचि २८
तैत्ति. २८
बृद्द. ४/३/३३
www.jainelibrary.org