________________
श्वासद्वय.
उपनिषद्वाक्यमहाकोशः
पट्सु
श्वासद्वयलयेनापि कूर्मवातादि
श्वेतकेतुई वा पारुणेयः पाञ्चालानां वायवः । न वर्तन्से च साधूनां
परिषदमाजगाम
बृह. ६।२।१ वन्धं कुर्वन्ति धातवः
अमन. ११३७ (3) श्वेतकेतुर्हारुणेय मास श्वासमात्रलयेनापि तेन प्राप्या
ह पितोवाच
छांदो. ६।१।१ हि वायवः
अमन. ११३६ । श्वेतकेतुहरुणेयः पश्चात्मनार श्वाससूत्रसमोपेतमिन्द्रियालय
समितिमेयाय
छांदो. ५।३।१ सकुलम् । त्रोटयित्वा मनोजालं
श्वेतकेतो यन्नु सोम्येदं महामना मीनवजायते सुखी अमन. २१८५ । अनूचानमानी.... छांदो. ६।१।२ श्वासोवासविहीनस्तु निश्चितं मुक्त
श्वेतकेतो वस ब्रह्मचर्य, न वै एव सः
अमन. २।५८ सोम्यास्मत्कुलीनोऽननूच्य श्वासोच्छ्रासात्मकः प्राणः षडिः
ब्रह्मबन्धुरिव भवतीति छांदो. ६२१ प्राणैः पलं स्मृतम् । पलैः
श्वेतमेवाप्येति, यः श्वेतमेवास्तमेति सुबालो. ९।१२ षष्टिभिरेव स्याटिका
श्वेतमद्देवि पापघ्ने विष्णुदेहंसमुद्भवे ।। कालसम्मिता
अमन. १३३ ...धारणान्मुक्तिदा भव ऊर्ध्वपुं. ३ श्वित्री कुष्ठी तथा चैव कुनखी...
श्वेतर रश्मि बोभुज्यमानम् चित्त्यु. १११९ एते गुणा न वक्तव्याः श्राद्धकर्म
श्वेतः खुरविषाणाभ्यां मुखे पुच्छे बहिष्कृताः (प्राह्मणाः) इति. ७२-७६ च पाण्डुरम् । रोहितो वस्तु श्वेतास्तु ब्राह्मणा ज्ञेयाः क्षत्रिया
वर्णेन स लीलो वृप उच्यते इतिहा. ९६ रक्तवर्णकाः । पीतास्तु वैश्या
श्वेतो रश्मिः परि सर्व बभूव चित्त्यु. ११।१० विज्ञेयाः कृष्णाः शूद्रा उदाहृताः रु. जा. ९ श्वोभावा मर्त्यस्य यदन्तकैतत् श्वेतकेतु-ऋभु-निदाघ-ऋषभ
सर्वेन्द्रियाणां जरयन्ति तेजः । दुर्वासःसंवर्तकदत्तात्रेयरैवतक
अपि सर्व जीवितमल्पमेव तदेव वव्यक्तलिङ्गः ना. प. ३१८७ वाहास्तव नृतगीते
कठो. १।२६
षट्कोणेषु वारया हंसः सोऽहमिति सूर्यता. ६१ षट्शतानि दिवारात्रौ सहस्राण्येकषट्चक्रवासिनि वागीश्वरि
विशतिः। एतत्सलयान्वितं जिलाप्रे वस
इंसषोढो. २ मन्त्रं जीवो जपति सर्वदा ॥ षट्चक्राणि परिक्षात्वा प्रविशेष
अजपा नाम गायत्री योगिनां सुखमण्डलं (२)
मोक्षदा सदा
यो. चू. ३२ [.यो. शि.६७४+
षट्शतान्यधिकान्यत्र सहस्राण्येकषट्प षोडशाधारं त्रिलक्ष्य
विंशतिः। अहोरात्रबहैः व्योमपचकम् । म्वदेहे यो न
श्वासैर्वायुमण्डलघाततः... जानाति तस्य सिद्धिः कथं भवेत् यो. चू. ३ । तत्पृश्वीमण्डले क्षीणे वलिराषत्रिंशतं गले दयावालोः ।
याति देहिनाम्
वराहो. ५।३,४ षोडश षोडश ( रुद्राक्षान्) रु. जा. १६ षट्शास्त्राणि जायन्ते पुरुषोत्तमात् सि. वि. २ षट्पत्रं चक्रं भवति
नृ. पू. ५२ । पसु पन्ने षडक्षरं सुदर्शनं भवति नृ. पू. ५।२०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org