________________
पादाङ्गु
भूमध्यललाटमूर्ध्ना स्थानानि तेषु क्रमादारोहावरोहक्रमेण प्रत्याहरेत् पादाङ्गुष्ठधारणाच्छरीरलघुता भवति पादाङ्गुष्ठावधिः कन्दादधो याता च कौशिकी (नाडी ) पादाङ्गुष्ठे कराङ्गुष्ठे स्फुरणं यस्य न श्रुतिः । तस्य संवत्सरादू जीवितस्य क्षयो भवेत् पादाङ्गुष्ठौ तु पाणिभ्यां गृहीत्वा श्रवणावधि । धनुराकर्षका कृष्टुं धनुरासनमीरितम्
उपनिषद्वाक्यमहाकोशः
Jain Education International
शाण्डि. १/८/१ शांडि. १/७/४५
त्रि.ना. २|७४ पापपूर्णस्य मर्त्यस्य त्रिपुण्ड्रोद्धूलने शिवे । रुद्राक्षधारणे द्वेषः स्वत एव प्रजायते
त्रि.बा.२।४३
पादादिकं गुणास्तस्य शरीरं तत्त्वमुच्यते । धर्मोऽस्य दक्षिणं चक्षुरधर्मोऽथो परः स्मृतः ना. बि. २ पादादि जानुपर्यन्तं पृथिवीस्थानमुच्यते १ यो.स. ८४ पादाचैरचैरग्भिस्तृचेन द्वादश
भिर्नामभि: ... षड्डीजैः सम्पुटिता:.. सूर्यथा. 21९ पादाघोभागे संयमादतललोकज्ञानं
शांडि. ११७१५२
पादा मात्रा मात्राश्च पादाः ( ओङ्कारस्य ) पादाभावाद्गतिर्नास्ति इस्ताभात्रात्
क्रिया न च पादावेवास्या एकमङ्गमुढं तयोरित्यापरस्तात्प्रतिविद्दिता भूतमात्रा पादे संयमाद्विदललोकज्ञानम् पादो रथः ( शारीरयज्ञस्य ) पादोऽस्य विश्वा भूतानि
[ त्रि. म. ना. ४18 + पू. सू. ३ [ऋ.८.८|४|१७= मं.१०/९०1३+ पादोऽस्य सर्वा भूतानि पादोस्येहाभवत् पुनः
त्रि. म. ना. 81४+
[ ऋ.अ.८४ । २७= मं. १०/९०/४ + पादौ च गन्तव्यं च मनश्च मन्तव्यं च पादौ च गन्तव्यं च नारायणः
ते व्यग्लास्येतां यन्मां नागमिष्य इति पादौ स्वेतावात्मन इति होवाच पानीयं तद्भवाकृति
त्रि.ब्रा.२/१२२ पापफलनरकादिमांस्तु शुभकर्मफलस्वर्गमस्त्विति काङ्क्ष
पापभाओ हि श्रोतॄणामसूयावतां पापश्चापक्रामन्ति
माण्डू. ८
कौ. त. ३/५ शांडि. १/७/५२ प्रा. हो. ४२
चित्त्यु. १२/२ वा.सं. ३१/३
ते. चिं. ५/१९ पापादस्मानिवर्तितुम्
1
छां. ३२१२२६
पु. सू. ४ चित्यु. १२/२
वा.सं. ३१४
पापकर्षणो गोभूमिवेदवेदितो गोपीजनविद्याकलापप्रेरकः पापकारी पापो भवति, पुण्यः पुण्येन कर्मणा भवति, पापः पापेन
प्रभो. ५१८
सुबालो. ६।१
पायृप
छांदो. ५/१७/२ | छांदो. ५/१७/२ वराहो. ५/१
पापमेवाश्रयेदस्मान
पापहर वीर हनुमन् ईश्वरावतार वायुनन्दनमञ्जना सुतबन्धय बन्धय पापं कर्म न ष्यित इति
पापं चन्द्र इव राहोर्मुखात्प्रमुच्य
धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकसम्भवामि पापं चरति पाप: कर्मणा (पापेन भवति)
पुरुष:
पाप्मना ह्येतद्विद्धम् पाप्मना ह्येष विद्धः पाप्मानं प्रजहि ह्येनं
पाप्मानं मृत्युमन्वावायानीति पायुरम्यात्मं, विसर्जयितव्यमधिभूतं, मृत्युस्तत्राधिदेवतं..
पायुमूलादोर्ध्वगाम्बुसा भवति
पायुश्च विसर्जयितव्यं च
वायुश्च विसर्जयितव्यं च नारायणः पायुमेनाप्येति यः पायुमेवास्वमेति पायूपस्थेऽपानं चक्षुः श्रोत्रे मुखनासिकाभ्यां प्राणः स्वयं प्रतिष्ठते
मध्ये तु समानः
For Private & Personal Use Only
३६७
गो. पू. ११३
बृह. ४/४/५
सि. शि. ६
मं. बा. २/७
बृह. ३/२/१३ भ.गी. ११३९
पापाद्विभेति सततं न च भोगमपेक्षते अध्युप. ९ पापेभ्यो रक्षन्ताम्
पाप्मना गृहीत इत्र भ्राम्यमाणं
इतिहा. २
भ.गी. १।३६
लांगूलो ८ छांदो. ४/१४/३
छांदो. ८|१३|१ भ.गी. ३।३६
म.ना. ११।३, ४ मैत्रा. ४१२
क्र. ११२४,५, छांदो. ११२१२, ३
भ.गी. ३।४१
बृह. ५।३।१०
सुबालो. ५/१३ शांडि. ११४१६
प्रभो. ४।८
सुबालो. ६।१
सुबाको. ९४८
प्रभो. ३२५
www.jainelibrary.org