________________
विषास
विषासहि भवति विषासहिहस्य प्रजा भवति
विषीदन्तमिदं वचः विषीदन्तमिदं वाक्यं
विषीदन्निदमब्रवीत्
विषुवायन कालेषु ग्रहणे चान्तरे सदा । वाराणस्यादिके स्थाने स्नात्वा शुद्धो भवेन्नरः
विषेन्द्रः पुर एतु नः स्वस्तिदा
सम्भवः
विष्णुचन्दनं वैकुण्ठस्थानादाहृत्य द्वारकायां मया प्रतिष्ठितम् । चन्दनकुङ्कुमादिसहितं विष्णुचन्दनं ममाङ्गे प्रतिदिनमा लिप्तं गोपीभि: प्रक्षालनाद्वीपीचन्दनमाख्यातम्
विष्णुविष्यादिशताभिधानलक्ष्यम् विष्णुपत्नीं महीं देवीं विष्णुप्रपश्वबीजं च माया ईकार उच्यते विष्णुभक्ता ज्ञानवैराग्ययुक्ता अनन्याश्रययुक्तास्तेऽपि तं मार्ग न जानन्ति विष्णुमविष्णुं ज्वलन्तमज्वलन्तं... नमाम्यनमाम्यहमनहं नृसिंहानुष्टुभैव बुबुधिरे विष्णुभजनरता नारायणोपासकाः · श्रवणकीर्तनस्मरणवन्दनरता
अभयङ्करः विष्टभ्यामिदं कृत्स्नं त्रिष्ठाश्च मे भूयात् विष्ठितो मूत्रितो वाऽज्ञैबहुधैव
प्रकल्पितः । श्रेयस्कामः कृच्छ्रगत आत्मनात्मानमुद्धरेत् विष्णुक्रान्तं वासुदेवं विजानन्विप्रो
विप्रत्वं गच्छते तवदर्शी विष्णुक्रीडा विष्णुरतयो विमुक्ता
विष्ण्वात्मका विष्णुमेवापियन्ति शाख्याय. १९
विष्णुप्रन्थे स्वतो भेदात्परमानन्द
सौभाग्य. १९
Jain Education International
उपनिषद्वाक्यमहाकोशः
वृद. २१/७
भ.गी. २।१० भ. गी. २।१
भ.गी. ११२
महाना. १३ | १७ भ.गी. १०/४२ चिरयु. ७/२
शाट्याय ४
विष्णुलिङ्गं
मत्स्य कच्छपवराह नृसिंहवामनपरशुरामोपासका वैष्णवास्तेऽपि तं लोकं न जानन्वि विष्णुमुखा वै देवा छन्दोभिरिमाँल्लोकाननपजय्यमभ्यजयन्
देव्यु. ३
जा. द. ४/५५ विष्णुमेवाप्येति यो विष्णुमेवास्तमेति सुबालो. ९१७ विष्णुरजीजनत् विष्णुरुवाच न मे शक्ति: विष्णुरूपमिदं पुण्यं पावनं पीतवर्णक
बहूचो. १ गणेशो. ३।१२
गोपीचं. २६
विष्णुरूपे महायोगी पालयेदखिलं जगत्
. . ५ ३९ विष्णुर्नाम महायोगी महाकायो
वासुदे. २ निर्वाणो. ३
ऊर्ध्वपुं. १
सीतो. २
सामर. २७
विष्णुमुरुमं ब्रह्माणमुख प्रजापति दधामि
नृसिंहो. ६ १
महातपाः
विष्णुर्नाम महायोगी महाभूतो
महातपाः
विष्णुर्यज्ञेन विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि विशतु । आसितु प्रजापतिर्धाता गर्भ दुधातु [ ऋक्सं. ८|८|४२३१+ विष्णुर्ललाटं रुद्रश्चक्षुषी चन्द्रादित्यौ कर्णौ... निमेषोऽहोरात्रमिति वाग्देवीं गायत्री शरणमहं प्रपद्ये
विष्णुर्वराहो रजनी रहश्च विष्णुलोकान्तरं गत्वा विष्णुलोकात्परा गतिः विष्णुर्वरिष्ठो वरदान मुख्यः विष्णुर्विश्वजगद्योनिः स्वांशभूतैः स्वकैः सह । ममांशसम्भवो भूत्वा पालयत्यखिलं जगत् विष्णुर्हृदयम्
विष्णुलिङ्गं द्विधा प्रोक्तं व्यक्तमव्यक्तमेव च । तयोरेकमपि त्यक्त्वा पतत्येव न संशयः
५८१
For Private & Personal Use Only
सामर. २७
महाना. ५/८
यो. शि. ५/५३
२ यो. व. २
१ यो. व. १३० चिन्त्यु. ८२
बृह. ६/४/२१
गायत्री. १०
एका. उ. ६
दुर्वासों. १/१५
पारमा ९४
शरभो. २३ सहवे. २३
शाट्याय ९
www.jainelibrary.org