________________
विवर्धयति
विवर्धयति मृदु तस्मादेव जिता मही । प्राणवायोस्तु संरोधाप्राणायामस्तु पठ्यते
विवस्त्रान् मनवे प्राइ विविक्तदेशमासाद्य सर्वसम्बन्धवर्जितः विविक्तदेश से वित्वं
विविक्तदेशे च सुखासनस्थः शुचिः विविक्तदेशे शुचि सन्निविष्टः
समासनं किञ्चिदुपैति पश्चात् विविक्तसेवी लघ्वाशी विविक्तेति वेदाः स्तुवन्ति विविक्ते विजने देशे पवित्रेऽतिमनोहरे । समासीनः सुखासीनः पश्चात्किञ्चित्समाश्रितः ॥ सुखस्थापितसर्वाङ्गः सुस्थिरात्मा सुनिश्चल: । बाहुदण्डप्रमाणेन कृतदृष्टिः समभ्यसेत्
योगो. ३०
भ.गी. ४११ त्रि. प्रा. २१८९ भ.गी. १३।११ कैव. ५
प्राणायामस्य लक्षणम् विविधाश्च पृथक् चेष्टाः विविधोपायैरपि अविद्याकार्याण्यत:
करणान्यतीत्य कालाननु वानि जायन्ते
विवृद्धं सत्त्रमित्युत विवृद्धे कुरुनन्दन विवृद्धे भरतर्षभ
७३
उपनिषद्वाक्यमहाकोश:
विविके विजने रम्ये पुष्पाश्रमविभूषिते । स्थानं कृत्वा शिव
स्थाने ध्यायेच्छान्तं परं शिवम् शिवो. ७/१२८
विविदिषासन्यासी चेच्छतपथं
गत्वा... दण्डं परिमहेत् विविधविचित्रस्थूलसूक्ष्मोत्कृष्टनिकृष्टानन्तदेहान्परिगृह्ण... पुनः पुनस्तत्तत्कर्मफलविषयप्रवृत्तिरेव जायते
विविधविचित्रानन्त जगदाकारो
भवति
Jain Education International
अमन. १।१५
भ.गी. १८/५२ राधिको ५
अमन. २।४८
ना. प. ४।४९
त्रि.म.ना. ५/३
त्रि.म.ना. २२६
विविधविचित्रानन्तशक्तेः परब्रह्मणः
:
स्वरूपज्ञानेन विरोधो न विद्यते त्रि.म.ना. २/३
विविधं चास्ति वै प्रोक्तं
योगो. ६ भ.गी. १८/१४
विशोको
विवेकयुक्तिबुद्धयाऽहं जानाम्या
|
त्मानमद्वयम् । तथापि बन्धमोक्षादिव्यवहारः प्रतीयते विवेकरक्षा | विवेकलभ्यम् विवेकं परमाश्रित्य बुद्धया सत्यमवेक्ष्य च । इंद्रियारीनलं छित्वा तीर्णो भव भवार्णवात् विवेकिनः प्रशान्तस्य यत्सुखं ध्यायतः शिवम् | न तत्सुखं महेन्द्रस्य ब्रह्मणः केशवस्य वा
त्रि.म.ना. ४।९ भ.गी. १४।११
भ.गी. १४ । १३ .भ.गी. १४/२
विवेकी सर्वदा मुक्त: संसारभ्रमवर्जितः
विवेश भूतानि चराचराणि विशते तदनन्तरम् | विशन्ति नाशाय समृद्धवेगाः विशन्ति वस्त्राण्यभिविज्वलन्ति विशन्ति यद्यतयो वीतरागाः
[ सुदर्श. ६+ विशन्ति विद्या विमला मुक्ता " वेणुमिवोत्तमम् । विरक्तमनसां सम्यक्स्वप्रसङ्गादुदाहृतम् विशीर्ण वस्त्रं वल्कलं वा प्रतिगृह्य नान्यत्प्रतिगृह्णीयात्. विशीर्णान्यमलान्येव चेलानि
प्रथितानि तु । कृत्वा कन्थां बहिर्वासो धारयेद्धातुरञ्जितम् विशुद्धिः कण्ठमूले च आज्ञाचक्रं
|
च मस्तकम्
विशेषहीनश्च कविः पुराण एष
स्वतंत्रः पुरुषः पुराणः विशेषं सम्परित्यज्य सन्मात्रं यदलेपकम् । एकरूपं महारूपं सत्तायास्तत्पदं विदुः
! विशेषेण न शूद्रस्त्रीपतितोदक्या
सम्भाषणम्
विशोको विमृत्युर जिघृत्सोऽपिपासः
शरीरहीष्यतरः पुराणः
५७७
For Private & Personal Use Only
मा. प्र. १२
निर्वाणो. १, ३
महो. ५८४
शिवो. ७/१३०
यो. शि. १।१८ महाना. १११
भ.गी. १८/५५ भ.गी. ११।२९
भ.गी. ११।२८
भ.गी. ८।११
महो. ६ १६
कठश्रु. ७
प्र. पू. ४/६५
ना. प. ९/६
विशेषेणैव कर्तव्यं भस्त्राख्यं
कुम्भकंत्विदम् [यो.शि. १।१०० योगकुं. ११३९
२ रुद्रो. ६६
ना. पे. ३।३१
योगकुं. ३२११
२ देव्यु. १५
www.jainelibrary.org