________________
विभाग
उपनिषद्वाक्यमहाकोशः
विरजः
विभागकलनां त्यक्त्वा सन्मात्रै
विमुक्तः सर्वपापेभ्यः कैवल्यायोपकपरो भव
___ अ. पू. ४।६६ कल्पते । सर्वाभिः सिद्धिभिविभुरहमनवद्योऽहं निरवधिनिः
स्तस्य किं कार्य कमलानने गुनका. ८४ सीमतत्त्वमात्रोऽहम्
आ.प्र. ८ विमुक्तिपादपच्छायामृते कुत्र विभुनित्यो निष्कलङ्को निर्विकल्पो
सुखं नृणाम्
भवसं. ११३० निरजनो निराख्यातः शुद्धो
विमुक्तिरिति पायो
तैत्ति. ३२१०२ देव एको नारायणो न द्वितीयः त्रि. म. ना. १२५ विमुक्तो मामुपैष्यसि
भ.गी. ९।२८ विभुर्विभूनां विभवोद्भवाय पारमा. १।२ विमुक्तोऽमृतमश्रुते
भ.गी. १४।२० विभु चिदानन्दमरूपमतम् कैव. ७ विमुच्य निर्ममः शान्त:
भ.गी. १८५३ विभुं प्रमितं विचक्षणासन्दी को. त. ११३
विमूढाः कर्तुमुद्युक्ता ये हठाञ्चेतसो विभुं सर्वगतं नित्यं विश्वयोनिम
जयम् । ते निबध्नन्ति नागेन्द्र
मुन्मत्तं विसतन्तुभिः मुक्तिको. २०४७ कारणम् । व्याप्यव्याप्यं यत: सर्व तं वै पश्यन्ति सुरयः
भ.गी. १५।१० . विमूढा नानुपश्यन्ति भवसं. ३।४
भ. गी. ६१३८
विमूढो ब्रह्मणः पथि विभुः साक्षी न संशयः सर्वसारो. १०
विमश्यैतदशेषेण
भ.गी. १८१६३ विभूतिर्भसितं भस्म शारं रक्षेति
वियदाकारसंयुक्तं वीतिहोत्रसम__ भवन्ति पचनामानि बृ. जा. १६ वितम् । अर्धेन्दुलसितं देव्या विभूति च जनार्दन
भ.गी. १०।१८. बीजं सर्वार्थसाधकम् १ देव्यु. १४ विभूतीनां परंतप भ.गी. १०१४० वियासाय स्वाहा
चित्त्यु. २०११ विभूतेर्विस्तरो मया
भ.गी. १०॥४० वियोगायैव संयोगा माधयो विभूति प्रसवं त्वन्ये मन्यन्ते सष्टि
व्याधयोऽधियाम्
अक्ष्युप. २६ चिन्तकाः । स्वप्नमायासरूपेति
वियोगोपदेशः
निर्वाणो.१ सृष्टिरन्यैर्विकल्पिता
आगम. ७
विरक्तस्य तु संसाराज्ज्ञानं विमेदजनके ज्ञाने नष्टे ज्ञानबला
कैवल्यसाधनम
जा. द. ५।४७ न्मुने । आत्मनो ब्रह्मणो भेदम
विरक्तः पुरुषः सर्वदा ब्रह्माहमिति सन्तं किं करिष्यति
व्यवहरेत्
ना. प. ६१ जा. द.४६३
विरक्तः प्रव्रजेद्धीमान्सरक्तस्तु गृहे विभ्राजदेतद्यतयो विशन्ति महाना. ८.१४ .
वसेत् । सरागो नरकं याति विभ्राजमानं भूतवर्गेष्वसङ्गं
प्रव्रजन्हि द्विजाधमः
ना. प. २१४ विलातिगं स्वप्रभाभासमानम् २ देव्यु. ३३ ।।
विरक्तःसन् यो वर्षासु ध्रुवशीलोऽष्टौ विभ्राजमानां हरिणीं यशसा
मास्येकाकी चरन्नेकत्र निवसेत् ना. प. १७११ सम्परीवृताम् । पुरी हिरण्मयीं
विरक्ता ज्ञानिनश्चान्ये देहेन ब्रह्मा विवेशापराजिता
अरुणो.३
विजिताः सदा । ते कथं विभ्राट् सम्राट् भूमधाना त्वमेव
योगिभिस्तुल्या मांसपिण्डाः पिताऽसि माता भ्रातृकश्वादिवेद्यः २ रुद्रो. ६२
कुदेहिनः
यो. शि. १४८ विमलोत्कर्षिणी ज्ञाना क्रिया योगा.. त्रि.म.ना.७/१२ विरजं निष्कलं शुभ्रमक्षरं यद्ब्रह्म विमुक्तश्च विमुच्यते
कठो. ५.१ विभाति स नियच्छति ब्रह्मो. १ विमुक्तं मन्येतात्मानं मुच्यते
. विरजः पर आकाशादज आत्मा नात्र संशयः अमन. २।४५ . महान्ध्रुवः
बृह.४४२०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org