________________
५७०
विजान
उपनिषद्वाक्यमहाकोशः
विज्ञानं
3DD
विजाननेव सत्यं वदति विज्ञानं
विज्ञानघनस्वरूपमनन्तचिदादित्य__ त्वेव विजिज्ञासितव्यमिति छांदो. ७१७११
समष्टयाकारं शिवाद्वैतोपासका विजानन विद्वान् भवते नातिवादी मुण्ड. ३।११४ भजन्ते
सि. सा. ६३१ विजानन्दै तन्न विजानाति नहि
विज्ञानमयं ब्रह्मकोशम् । चतुर्जालं विज्ञातुर्विपरिलोपो विद्यते
___ ब्रह्मकोशम्। यन्मृत्यु वपश्यति भस्मजा.२०१६ ऽविनाशित्वात्
बृह. ४।३।२० ! विज्ञानमयः कालात्माऽऽनन्दमयो विजानाम्यहं यत्प्राणो ब्रह्म, कं च
लयात्मैकत्वं नास्ति, द्वैतं कुतः सुबालो. ५/१५ तु खं च न विजानामि छांदो.४।१०५
विज्ञानमयो मनोमयः प्राणविजातीयविशेषवर्जितं... शाश्वतं
मयश्चक्षुर्मयः
बृह. ४।४५ परमं पदं...स्वयम्प्रकाशमनिशं
विज्ञानमात्ररूपोऽहं सच्चिज्वलति
त्रि.न.ना. ७७ दानन्दलक्षणः
ते. बि. ३॥३१ विजितात्मा जितेन्द्रियः
भ. गी. ५७
विज्ञानमात्र विज्ञानविदां यदमलाविजिहीर्व लोकान् कृषि बंधा
त्मकम् । पुरुषः सावयदृष्टीनान्मुंचासिबद्धकम्
सहवै. ९ मीश्वरो योगवादिनाम अ. पू. ३२० विजेषकदिन्द्र इवानवयोऽस्माकं
विज्ञानमानन्दं ब्रह्म रातितुः मन्यो अधिपो भवेह
वनदु. १११ . परायणं, तिष्ठमानस्य तद्विद इति बृ. उ. ३।९।३४ विजेष्यध्वे वावैतानन्विति शौनको. २२ विज्ञानमानन्दं ब्रह्मरातेतुः विज्वरत्वं गतं चेतस्तव संसार
परायणम् । सर्वसङ्कल्पसन्यावृत्तिषु । न निमज्जति तद्ब्रह्मन्
सश्चेतसा यत्परिग्रहः महो. २९ गोष्पदेष्विव वारण: म. पू. ११४२
विज्ञानमुपास्व.
छांदो. ७७१ विज्ञातब्रह्मतत्त्वस्य यथा पूर्व न
विज्ञानमेवाप्येति, तदमृतमभयसंमृतिः । अस्ति चेन्न स
मशोकमनन्तनिर्बीजं.. सुबा. ९।३-१२ विज्ञातब्रह्मभावो बहिर्मुखः
विज्ञानमेवाप्येति यो विज्ञानविज्ञातमविजानताम् (ब्रह्म) केनो. २।३ । मेवास्तमेति [सुबालो.९।२, ७,१०,१३ विज्ञातं विजिज्ञास्यमविज्ञातमेत
विज्ञानवतो वै स लोकाज्ञानएव यत्किश्च विज्ञातं वाचस्त.
क्तोऽभिसिद्धयति
छांदो. ७७२ द्रुपं, वाग्घि विज्ञाता, वागेनं
विज्ञानसारथिर्यस्तु मन:प्रग्रहतद्भूत्वाऽवति
बृह. १।५।८
वानरः । सोऽध्वनः पारमा. विज्ञातात्मा पुरुषः स परेऽक्षरे
मोति तद्विष्णोः परमं पदम् मात्मनि सम्प्रतिष्ठते प्रश्नो. ४९
[ कठो. ३१९+
भवसं. २०१२ विज्ञातारमरे केन विजानीयात्
विज्ञानं चाविज्ञानं च
तैत्ति. श६ [वृ. उ. २।४।१४+
४।५।५
विज्ञानं त्वेव विजिज्ञासितव्यम् छांदो. ७/१७११ विज्ञाते स्पन्दमाने वै नाभासा
विज्ञानंदेवाःसर्वेब्रह्मज्येष्ठमुपासते अ. शां. ५१
तैत्ति. २५ अन्यतो भुवः विज्ञानघन एवास्मि शिवोऽस्मि
विज्ञानं प्रयन्त्यभिसंविशन्ति तैत्ति. ३५ किमतः परम्
स्कन्दो. १ विज्ञानं ब्रह्म चेद्वेद तस्माचेन्न विज्ञानघन एवैतेभ्यो भूतेभ्यः
प्रमाद्यति । शरीरे पाप्मनो समुस्थाय तान्येवानुविनश्यति बृ. उ. २।४।१२ । हित्वा सर्वान्कामान्समभुत इति तैत्ति. २१५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org