________________
लोकस्य
लोकस्य नरकान्मृत्योर्महाभयाश्च संरक्षणी (गोपी) छोकस्य संकृत्यै सर्व सङ्कल्पते छोकर सृजति प्रभु छोकं मे यजमानाय विन्देष वै यजमानस्य लोक एवास्मि छोका अलोका देवा व्यदेवा वेदा
गोपीचं. ६ छांदो. ७/४/२
भ.गी. ५।१४
छांदो.२/२४/५
वेदा अत्र स्तेनोऽस्तेनो भवति बृद्द. ४/३/२२
लोका इति लोकविदो देवा इति व तद्विदः
लोका तिहार परोक्ष समापाद्याः कादिम ितमुवाच तस्मै या इष्टका यावतीर्वा यथा वा । स चापि तत्प्रत्यवदद्यथोक्तमथास्य मृत्युः पुनरेवाह तुष्टः छोकानुप्रहार्थ मायासहितं ब्रह्म सम्भोगवशादस्य चन्दनस्य वैभवम्
लोकानुवर्तनं त्यक्त्वा त्यक्त्वा देहानुवर्तनम् । शास्त्रानुवर्तनं त्यक्त्वा
एव भुङ्क्ते
लोकान्नोद्विजते च यः लोकान्प्रत्युत्थायिनस्त एवमेवानुपरिवर्तते
लोकान् समप्रान् वदनैर्ज्वलद्भिः खोकान् समाहर्तुमिह प्रवृत्तः छोकान्... सर्वाणि च भूतानि
उपनिषद्वाक्यमहाकोशः
स्थावरजङ्गमान्यनुभवेयम् लोकायता दिसायान्ता जीवविश्रान्तिमाश्रिताः । तस्मान्मुमुक्षुभिनैव मतिर्जीवेशवादयोः । कार्या किन्तु ब्रह्मतत्त्वं निश्चलेन विचार्यवाम् [ महो. ४।७४+ लोकालोकं दहति धर्माधर्मे दहत्यभास्करममर्यादं निरालोकमतः परं दद्दति
Jain Education International
वैतथ्य. २१ संहितो. २११
स्वाध्यासापनयं कुरु [अक्ष्युप. ४५+ अध्यात्मो. ३ लोकान्तरगखः कर्मार्जितफलं स
कठो. १।१५
गोपीचं. ८
तरो यद्येकोsस्ति लोकेषु पश्यविधं सामोपासीत लोके साधु प्रजायास्तन्तुं तन्वानः पितॄणामनृणो भवति लोकेऽस्मिन् द्विविधा निष्ठा लो ब्रह्म गुरुर्ब्रह्म शिष्यो ब्रह्म सदाशिवः । पूर्व ब्रह्म परं ब्रह्म शुद्धं ब्रह्म शुभाशुभम लोको मामजमव्ययम् लोको म्रियते जननाय च लोकोऽयं कर्मबन्धनः लोपामुद्रायाः शक्तिकूटराजं पठित्वा वैष्णवी विद्या द्वादशे धामनि व्याचक्षते लोभक्रोधादयो दैत्याः लोभ मोहं भयं दर्प कामं क्रोधं
च किल्बिषम् लोभः प्रवृत्तिरारम्भः लोभादयः पशवः लोभोपहतचेतसः लोमभ्य ओषधिवनस्पतयो हृदयं निरभिद्यत लोमभ्य ओषधिवनस्पतयो ललाटात्क्रोधजो रुद्रो जायते सुबालो १५/१-२ लोमशां पशुभिः सह स्वाहा
पैङ्गलो. २१७ भ.गी. १२/१९
बृह. ६/२/१६
भ. गी. ११।३०
भ.गी. १९३२
२ प्रणवो. १
वराहो. २/५५
लोमशां
लोकास्तं परादुर्योऽन्यत्रात्मनो लोकान्वेद [ बृह. २।४।६+ लोकाँल्लोकविदः प्राहुराश्रमा इति तद्विदः । स्त्रीपुन्नपुंसकं लैङ्गाः परापरमथापरे
लोकाः सङ्कल्पन्ते लोकानां सं स्यै
( मा. पा. ) लोकीभवति सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति
लोके दातार सर्वभूतान्युपजीवन्ति लोके धर्मिष्ठं प्रजा उपसर्पन्ति लोके परमहंस परिव्राजको दुर्लभ
For Private & Personal Use Only
महान्कीर्त्या लोकान्न निन्देत्तद्व्रतम् छांदो. २।१७।२ लोके जन्म यदीदृशम्
४/५/७
शा. यज्ञस्य
५५५
वैतथ्य. २७
छांदो. ७/४/२
भ.गी. ६१४२ महाना. १७/५
महाना. १०/६
प. हं प. ११ छांदो. २२११
महाना. १७/७ भ. गी. ३३३
ते. बिं. ६।३७ भ.गी. ७/२५
भवसं. ११२५ भ. गी. ३१९
त्रि. ता. १।१६ कृष्णो. ९
ते.बि. १।१२ भ.गी. १४/१२
गर्भो. ११ भ.गी. ११३८
२ ऐत. १४
सुबालो. रा वैत्ति. १।४।१
www.jainelibrary.org