________________
५४८
रागद्वे
उपनिषद्वाक्यमहाकोशः
रामांरा
-
ना प. ४१६
गगद्वेषवियुक्तैस्तु
भ.गी. २१६४ राजन्तं दीप्यमानं तं परमात्मानगगद्वेपं मदं मायां द्रोहं मोहं पग
मव्ययम् । देहिनां प्रापयेद्यस्तु न्मसु । षडेतानि यतिर्नित्यं मन
राजयोगः स उच्यते
अमन, २।४
भ.गी. १८१७६ साऽपि न चिन्तयेत्
. राजन् संस्मृत्य संस्मृत्य
ना. प. ३७० गगद्वेपो व्यवस्थिती
भ.गी. ३२८
राजयोगस्य माहात्म्यं कोवा जानाति
तत्त्वतः । ज्ञानात्सिद्धिमुक्तिरिति गगद्वेषो व्युदस्य च
भ.गी.१८१५१ गुरोर्ज्ञानं च लभ्यते
अमन. २१५ रागद्वेषौ सुखं दुःखं धर्माधर्मों
गजवातादि तेषां स्याद्भिक्षावार्ता फलाफले । यः करोत्यनपेक्ष्यैव
परम्परम्
ना. प. ३१५८ स जीवन्मक्त उच्यते महो. २।४९ राजविद्या राजगुह्यं
भ. गी. ५२ रागं नौगगतां नीत्वा निर्लेपो भव
राजसमायात्मको ब्रह्मा
पा.प्र.२ सर्वदा वराहो. २।४८ । राजसं चलमध्वम्
भ.गी. १७/१८ रागादयः कामक्रोधलोभमोहजग.
राजसः परिकीर्तितः
म.गी. १८।२७ मरणसुखदुःखान्यनुभवन्त
गजसा तामसाश्व ये
भ.गी. ७४१२ आपदान्ते मामर. १०१ राजसी क्रियाशक्तिः
गणेशो.४३ रागादयः कामक्रोधादयो गुणा:
• राजसूये भत्र एव तद्यशो दशाति साधनम्पा भवन्ति
मैषा क्षत्रस्य योनिर्यद्ब्रह्म सामर. १०२
वृह. ११४।११ यगादयः प्रसज्यास्तेनासो
राजसो ब्रह्मा सात्विको विष्णुनारकी भवेत
तामसोरुद्रइतिएतेनयोगुणयुझाः यो. न. ७२
राजमो ब्रह्मा साविको विष्णुरागादापेतं हृदयं, वागदुष्टाऽनृता.
रतामसो वे हरः
गणेशो ४६ दिना। हिंसाविरहितं कर्म
राजस्याः पञ्च ज्ञानेन्द्रियाणि पश्च यनदीवरपजनम
जा. ६.२८ कर्मेन्द्रियाणि, पञ्चवायवश्वाजायन्त गणेशो. ४।४ गगादासम्भवे प्राज्ञ पुण्यपाप
गजा त एकं मुखं, तेन मुखेन विशोविमर्दनम् । तयोनाशे शरीरेण
रिस, तेनैव मुखेन मामन्नादं कुरु को. त. २१९ न पुनः सम्प्रयुज्यते
जा. द. ६५१ राजा त्वा वरुणो नयतु देवि दक्षिणे रागी कर्मफलप्रेप्सुः
भ, गी.१८।२७ वैश्वानराय रथम्
चित्त्यु. १०४ राजत्वात्सर्वयोगानां गजयोरा
राजा वचनमब्रवीत्
भ.गी. २ इति स्मृतः
राजा वरुणो नयतु देवि दक्षिणेअमन.२३
ऽग्नये हिरण्यम् गजधानी कुम्भीपाकमिव शवपिण्ड
चित्त्यु. १०१
राजाऽसौ यक्ष्यते स मा सर्वेवदेकवान्नं न देवतार्चनम् ।
रात्विजैर्वृणीतेति
छांदो.१।१०६ प्रपञ्चवृत्ति परित्यज्य जीव
राजोवाच-पञ्चेमानि रत्नानि न्मुक्तो भवेत
१सं.सो. २१७९
गौमेंऽजसं दुह्यति, रविर्भऽजलं राजधानी कुम्भीपाकमित्र शव
विलुहति, विषिर्मेऽजमं पिनधि इतिहा. ८५ पिण्डवदेकत्रानं न देहान्तर
राज्यं भोगाः सुखानि च । भ. गो. ११३३ दर्शनं प्रपञ्चवृत्तिं परित्यज्य
गज्यं सुगणामपि चाधिपत्यं भ.गी. २१८ स्वदेशमुत्सृज्य...ज्ञातचरदेशं
राज्ञः सोमस्य तृप्तासः.
अरुणो. १ विहाय दूरतो वसेत् ता. प.७१ राज्ञां राज्यलक्ष्मीर्भवति
ना. पु.ता.२।१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org