________________
-
५४६ रजो रा. उपनिषद्वाक्यमहाकोशः
रश्मयो रजो रागात्मकं विद्धि
भ.गी. १४७ रमते धीर्यथाप्राप्ते साध्वीवान्तःजो वसति जन्तूनां देवीतत्त्वं
पुराजिरे । सा जीवन्मुक्ततोसमावृतम् । रजसो रेतसो
देति स्वरूपानन्ददायिनी महो. ४।३८ योगाद्राजयोग इति स्मृतः यो.शि.१११३७ ! रमन्ते योगिनोऽनन्ते नित्यानन्दे रज्जुखण्डे परिज्ञाते सर्परूपं न तिष्ठति ना. बि. २७ चिदात्मनि । इति रामपदेनासो रज्जुबद्धा विमुच्यन्ते तृष्णाबद्धा न
परं ब्रह्माभिधीयते
रा. पू. १६ केनचित्
महो. ६।३९ रममाणः स्त्रीभियानैज्ञातिभिर्वा रज्जुबद्धो यथा श्येनो गतोऽप्या
नोपजनर स्मरन्निदर शरीर कृष्यते पुनः । गुणबद्धस्तथा जीव:
स यथा प्रयोग्य आचरणे प्राणापानेन कर्षति
यो. चू. २९ युक्त एवमेवायमस्मिन्छरीरे रज्जुरेवेति चाद्वैतं तद्वदात्मविनिश्चयः वैतथ्य. १८ प्राणो युक्तः
छां.उ. ८।१२।३ रज्जुर्माताऽदितिस्तथा
कृष्णोप. २१ रमारमणो वैकुण्ठे नारायणः रज्जुसण दष्टश्वेन्नरो भवतु संमृतिः ते. बि. ६७७ स्वयं ध्यानापन्नोऽभवत्। सामर. ३ [मज्ञानमिति च-रज्जौ सर्पभ्रान्ति
रमिति-प्राणो वैरं, प्राणे हीमानि रिवाद्वितीये सर्वानुस्यूते सर्वमये
' सर्वाणि भूतानि रमन्ते बृ.स. ५।१२।१ ब्रह्मणि देवतियङ्करस्थावरस्त्री
. रम्भास्तम्भन काष्ठेन पाकसिद्धौ पुरुषवर्णाश्रमकधमोक्षोपाधि
जगदवेत्
ते. बि. ६७८ नानात्मभेदकल्पितं ज्ञानमज्ञानं निरा. उ. १६ रम्यदेशे ब्रह्मघोषसमन्विते.. देवायरजवज्ञानात्क्षणेनैव यद्वद्रज्जुर्हि
तने...सुशोभनमळं...सर्वरक्षाससर्पिणी। भाति तद्वञ्चितिः
मन्वितं कृत्वा तत्र वेदान्तश्रवणं साक्षाद्विश्वाकारेण केवला यो. शि. ४२ कुर्वन्योगं समारभेत् शांडि. १।५।१ स्थमाभिरिवाभिख्यायेत छिद्रां वा
रयिरिति मनुष्याः (देवमुपासते) मुगलो. २२ छायां वा पश्येत्
३ ऐत. रा४५ रयिः ककुद्मान् दधद्विनष्टं रयिमरथन्तरमिति थकारणामेव दीप्तं दर्शयति संहितो. २।४ द्विधानं तस्मै ककुपे विकटाय रथन्तरं बृहत्साम सप्तवैधैस्तु गीयते मंत्रिको. ९
पारमा. ७३ रथन्तरे अन्वक्षरं (भ.) थकारान्
. रयीणां पति यजतं बृहन्तं रा राग___ स्वरवन्ति यथाक्षरं दर्शयेत् संहितो. २२
मुक्कं गुरुं सश्रीकं तं रायि. रथं स्थापय मेऽच्युत
भ. गी. १२२१
श२१ रूपं रयिभूतभूतं रयिमत्सुरत्रः (अथ) रथात्रथयोगान्पथः सृजते
स्वाहा
पारमा. न तत्रानन्दा मुदः प्रमुदो भवन्ति बृह. ४।३।१० रमाऽरमेच्छाऽपुनर्भवति तत्र रमा ( तद्यथा ) रथेन धावयन्त्रथचक्रे
पुण्येन पुण्यलोकं नयत्यरमा पर्यवेक्षत एवमहोरात्रे पर्यवेक्षत को. त. श४ . पापेन पापं
सुबालो. १११ रथोपस्थ उपाविशत्
भ.गी. १।४७ रविमध्ये स्थितः सोमः सोममध्ये रथो में सर्वान् समुद्रान् संयाति इतिहा. ८५ । हुताशनः । तेजोमध्ये स्थितं रथ्यायां बहुवस्त्राणि भिक्षा सर्वत्र
सत्त्वं सत्त्वमध्ये स्थितोऽच्युतः मैत्रा. ६:३८ लभ्यते । भूमिः शय्याऽस्ति
रवेरुदयास्तमययोकिलकर्म कर्तव्यम् म. प्रा. २।४ विस्तीर्णा यतयः केन दुःखिताः १सं.सो.२।९९ (लौकिकानेः) रश्मयो धूमोऽहरमते तस्मिन्नुत जीणे शयाने नैनं
रर्चिश्चन्द्रमा अङ्गारा नक्षत्राणि जहात्यहः सुपूर्येषु चित्त्यु. १४१२ विस्फतिमः
बृह. ६।२।९
पित्रे स्वाहा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org