________________
५३८ यो घंशी उपनिषद्वाक्यमहाकोशः
यो विशा. यो वंशीवटोऽयं साक्षाच्छिवोऽयम् सामर. ५० | यो वाचि तिष्ठन् वाचोऽन्तरो यं यो वः कामयते तं वः पृच्छामि
वाङ वेद..एष त आत्मा... बृह. ३१७ ___ सर्वान्वा वः पृच्छामि बृह. ३।९।२७
| यो वाचि भोगस्तं देवेभ्य मागायत् बृह. ११३R यो वः शिवतमो रसस्तस्य भाजयते
यो वाचि यों वक्तव्ये योऽनौ यो हनः । उशतीरिव मातरः महाना.५।१३
नाडयां...सञ्चरति सोऽयमात्मा सुबालो. ५/१० म.१०।९।२+प्रवा .१५+ वा. सं.३६।१५ | यो वा त्रिमूर्तिः परमः परश्च त्रिगुणं यो वा मायुः परमात्मा न मीढुषः..
जुषाणः सकलं विधत्ते ।...त्रिधा परम्पराय स्वाहा
पारमा. ४.३ | त्रिरूपं सकलं धराय स्वाहा पारमा.१७ यो वा इदं कश्चिद्व्याद्वेदेति यथा
यो वा दशात्मा उपरिस्पृशन्वा घेत्थ तथा बहीति
बृह. ३७१
देवानां जेनातिषामुत्तरःजेनातियो वा एतदक्षरं गार्यविदित्वा
ज्योतिषे स्वाहा
पारमा. ३५ ___ऽस्माल्लोकात्प्रेति स कृपणः
बृह. ३।८१०
यो वा दशानां प्रसृताः समस्तास्तां तां यो वा एतदक्षरं गार्यविदित्वा
दधानाः समयात्सुबीजाः शब्दादिऽस्मिल्लोकेजुहोति यजते तप
रीत्य स्वबलं बलाय स्वाहा पारमा. ८/१० स्तप्यते बहूनि वर्षसहस्राण्य
। यो वा नृसिंहो विजयं बिभर्षि न्तवदेवास्य तवति
बृह. ३।८।१०
साराजिमन्तं रयिदं कवीनां... यो वा एवं नारसिंह चक्रमधीते
तस्मै सुयन्त्रे सुशेवधये स्वाहा पारमा. ७२
यो वr परं ज्योतिः परं सन्दधानः स सर्वेषु वेदेष्वधीतो भवति षट्च.८
परमात्मा पुरुषं सजनयिष्यसे यो वा एतामुपनिषदमेववेद (मा.पा.) केनो. ४९
स्वाहा
पारमा.३२८ यो वा एतामेवं वेद, अपहत्य पाप्मान
या वाप्यहिंसीजरया जरन्तं... ___ मन्त: स्वर्गलोकेऽज्येयेप्रतितिष्ठति केनो. ४९ तस्मै नृसिंहाय सुरेशपित्रे स्वाहा पारमा. ६१० यो वा एतां सावित्रीमेवं वेद स
यो वामपादार्चितविष्णुनेत्रस्तस्मै पुनर्मृत्युं जयति
सावित्र्यु.१० ददौ चक्रमतीव हृष्टः । तस्मै यो वा एवं क्रमेण सन्यस्यति, यो
रुद्राय नमो अस्तु
शरभो. १५ वा एवं पश्यति, किमस्य यज्ञो.
यो वामपादेन जघान कालं घोरं पवीतं, काऽस्य शिखा, कथं
पपेऽथो हालाहलं दहन्तम् । वास्योपस्पर्शनमिति १सं. सो.१३
तस्मै रुद्राय नमो अस्तु शरभो. १० यो वा एवं क्रमेण सन्यसति, यो
यो वा वायुर्द्विगुणोऽन्तरात्मा सवोत्तिष्ठति, किमस्य यज्ञोपवीतं,
षामन्तश्वरतीह विष्णोः। स त्वं का वाऽस्य शिखा, कथं वास्यो
देवान्मनुष्यान्मृतान्परि सखीपस्पर्शनमिति
कठश्रु.८ वसे स्वाहा
पारमा. २१२ यो वा गविष्ठः परमः प्रधानः पदं
यो वायौ तिष्ठन्वायोरन्तरो यं वायुन वा यस्य सत्त्वमासीत्...तस्मै
___ वेद..एष त आत्माऽन्तर्याम्यमृतः बृह. ३१७७ मुख्याय विष्णवे स्वाहा पारमा. २१ | यो वासुदेवो भगवान् क्षेत्रज्ञो निर्गुया वाचं परिवेष्ट्री वेद परिवेष्ट्री
_णात्मकः । ज्ञेयः स एव राजेन्द्र मान्भवति कौ. व. २१ | जीवः सङ्कर्षणः प्रभुः
___ ना. महो. २९ यो वाचं ब्रह्मेत्युपास्ते यावद्वाचो गतं
यो विज्ञानमन्तरो यमयत्येष त तत्रास्य यथाकामचारो भवति छांदो. ७२।२ मात्माऽन्तर्याम्यमृतः
बृह. ३०२२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org