________________
यो मनस्तु
यो मनस्तुस्थिरीभावः सैवावस्था मनोन्मनी
यो मनो ब्रह्मेत्युपास्ते यावन्मनसो
गतं तत्रास्य यथाकामचारोभवति छांदो. ७२२
यो मम महोपनिषदं मम गीतां
५३६
मन्नामसहस्रं मद्विश्वरूपं... नित्यं स्तोति तत्सदृशो भवेत् यो मा ददाति स इदेवमा ३वा [+ तैत्ति. ३|१०१६
यो मानसं वेद स वेद ब्रह्म यो मामजमनादि च
यो मामेवमसम्मूढः
यो मा वेद निहितं गुहाचित् स दिव्याबोभवीदाशयध्यै
यो मां द्वेष्टि जातवेदो यं चाइं द्वेष्मि येच माम् । सर्वास्तानने सन्दह यो मां द्वेष्टितं जहि
यो मां नित्यं स्तौति समत्सदृशोभवेत् यो मां वेद स सर्वान्देवान्वेद
यो मां पश्यति सर्वत्र
यो मां स्मरति नित्यशः
यो मुद्रां वेत्ति खेचरीम्... (पीडयते न च रोगेण )
यो मूलेऽभ्याहन्यज्जीवन स्रवेत् यो मे भक्त्या प्रयच्छति यो मोदकसहस्रेण यजति स वाच्छित फलमवाप्रोति यो मोहयन् भूतानां सर्गादिरक्षणाय यः सङ्कोचः सङ्कोचनाय स्वाहा यो यच्छ्रद्धः स एव सः यो यज्ञस्य प्रसाधनस्तन्तुर्देवेष्वाहुतः, तमाहुतमशीमहि
Jain Education International
उपनिषद्वाक्यमद्दाकोशः
म. र. १०१११
रामर. ११९ नृ. पू. २।१४
इतिहा. ९ भ.गी. १०/३
भ.गी. १५११९
बा. मं. १८
सहवे. ८
चिरयु. १४/३
रामर. १1९ अ. शिरः. १११ भ.गी. ६।३० भ.गी. ८।१४
यो. चू. ५३ छांदो.६।११।१। भ.गी. ९।२६
गणप. १३
पारमा ३।४ भ.गी. १७१३
इतिहा. २०
३ ऐत. २|३|१
यो यज्ञस्योल्बणं पश्येत् (मथ ) यो यत्पूर्वी सन्ध्यामुपास्ते तद्गायत्र्याः शिरः
यो यदिच्छति तस्य तत्
( पयं वात्र सः ) योऽयमन्तः -
पुरुष आकाशः
छां. ३३१२१८,९
योऽयमन्तःपुरुषः, येनेदमन्त्रं पच्यते मैत्रा. २८
योऽयं म
योऽयमन्त्रमयः सोऽयंपूर्णः प्राणमयेनतु कठम्. २० योऽयमन्नमयो ह्यात्मा भाति
सर्वशरीरिणः । ततः प्राणमयो ह्यात्मा विभिन्नवान्तरः स्थितः यो यमर्थ प्रार्थयते तदर्थं चेहते
क्रमात् । व्यवश्यं स तमाप्नोति न चेदर्थान्निवर्तते योऽयमत्रधूतमार्गस्थो लोके दुर्लभतरो न तु बाहुल्यो यद्येको भवति स एव नित्यतः " ( अथ ) योऽयमवाचं सङ्क्रामत्येष
सन्ध्यो. २३ कठो. २।१६
वाव सोऽपानः
योऽयमुक्तः स पुरुषो नामरूपज्ञानागोचरं संसारिणमतिदुर्ज्ञेयं विषयं विहाय... दृष्टमात्रेण मोक्षदं वेषमाददे
अथ ) योऽयमूर्ध्वमुत्क्रामतीत्येष
वाव स प्राणः
योऽयमेवंवित्पुरुषस्तस्य वित्तमेव
पञ्चदश कला आत्मैवास्य षोडशी कला
यो यस्यानुषक्त इत्येवं ह्याह योऽयं दक्षिणेऽक्षन् पुरुषस्तस्य भूरिति शिर एक शिर एकमेतदक्षरम्
योऽयं दक्षिणेक्षन्पुरुषस्तस्य द्वेष रसः ! योऽयं नकारः सोऽयमकारः स
! योऽयं परमहंसमार्गो लोके दुर्लभतरः, न तु बाहुल्यो यद्येको भवति स एव नित्यकूटस्थः स एव वेदपुरुष इति विदुषो मन्यन्ते ( अथ ) योऽयं पीताशितमुद्भिरति निगिरति चैष वात्र स उदानः योऽयं बहिर्धा पुरुषादाकाशः योऽयं भगवोऽप्सु परिख्यायते, यश्चायमादर्श कतम एष योऽयं मकारः सोऽयमुकारः स वामदेव खापो यजुर्वेदोवस्त्रमुच्यते
1
कठरु. २०
For Private & Personal Use Only
भवसं. १४२
तुरीया. २
मैत्रा २७
मुगलो. २२
मैत्रा २१७
बृह. १/५/१५ मैत्रा. ४१६
सद्योजातो भूऋग्वेदः सम्पुटमुच्यते सि. शि. २०
बृद्द. ५/५/४ बृह. २/३१५
प. हं. २
मैत्रा २७ छांदो. ३।१२।७
छोदो. ८२७१४
सि. शि. २०
www.jainelibrary.org