________________
युद्धन
उपनिषद्वाक्यमहाकोशः
ये चास्य
मैत्रा. ७८
युद्धेन पौरुषेण च तं हेन्द्र उवाच
। ये कण्ठलग्नतुलसीमलिनाक्षमाला... प्रतर्दन वरं ते ददानीति कौ. स. ३१ श्रीवैष्णवा भुवनमाशु पवित्रयन्ति सुदर्श. १३ युद्धे प्रियचिकीर्षक: भ.गी. श२३ ये कर्मणा देवानपियन्ति
तैत्ति. २८१ युद्धधस्व जेवाऽसि रणे सपत्नान् भ.गी. ११३४ ये केचन जगतावास्तानविद्यामयायुद्धधस्व विगतज्वरः
भ.गी. ३।३० न्विदुः। कथं तेषु किलात्मज्ञस्त्य. युधामन्युश्च विक्रान्तः भ.गी. १६ ताविद्यो निमज्जति
वराहो. ३३२८ युनक्ति युजते वाऽपि तस्माद्योग
ये केचनैते ते सर्वेऽप्यज्ञानिनः स्वसंवे. ३ इति स्मृतः
मैत्रा. ६२५ ये केचास्मच्छ्रयांसो ब्राह्मणाः, तेषां युयुत्सुं समुपस्थितम्
भ.गी. ११२८ त्वयाऽऽसने न प्रश्वसितव्यम् तैत्ति. १२१२३ युयुधानो विराटश्व भ. गी. ११४
चिस्यु. १२/१ युवतिभगगतं बिन्दुमूर्ध्व नयन्ति...
ये ग्राम्याः पशवो विश्वरूपाः चित्त्यु.१११११ नैतेषां देहसिद्धिः अमन. २।३१. .. [+अथर्व. २॥३४॥
४
ते .आ.२१११२ युवमस्मासु नियच्छतम् ।
ये च सन्तानजा दोषाये दोपा देहप्र प्र यज्ञपति तिर चित्त्यु. ११११२ सम्भवाः । प्रैषानिनिदेहेत्सर्वास्तुयुवा भवति वृद्धोऽपि सवतं मूल
षानिरिव काधनम् १ सं.सो. २१८ बन्धनात्
ध्या. वि.७४ (मथ) ये चान्ये ह नित्यपमुदिता... युवा यौवनवृत्तेषु दुःखितेषु
तैः सह न संवसेत सुदुःखवीः
म. पू. २।३० (अथ) ये चान्ये ह पुरयाजका युवा सुवासाः [अरुणो. १+ ऋ. मं. ३८४ अयाज्ययाजका... तैः सह न युवा स्यात्साधु-युवाध्यायकः तैत्ति. २।८
मैत्रा. ७८ युवेव धर्मशीलः स्यादनिमित्तं
(मथ) ये चान्ये ह यक्षराक्षसहि जीवितम्
भवसं. ११४१ भूतगणपिशाचोरगमहादीयूनश्च परदारादि दारिद्यं च कुटु
नामर्थ पुरस्कृत्य शमयाम म्बिन: । पुत्रदुःखस्य नास्त्यन्तो
इत्येवं ब्रुवाणा:...वैः सह धनी चेम्रियते तदा
याज्ञव.२० । न संवसेत् ये भन्यधर्मरहिता अन्यासक्तिरहि
(अथ) ये चान्ये वृथाकषायवास्ते तन्मण्डलं न प्राप्नुवन्ति सामर. ७५ कुण्डलिनः...तैः सहन संवसेत् मैत्रा. ७८ ये अन्योपासका भक्ता आनन्दे
' (मथ) ये चान्ये ह वृथातर्कनाश्रिताः कर्मजडाः कर्मकाण्डो.
दृष्टान्तकुहकेन्द्रजालेदिकेषु पासका एव ते
सामर. ७५ परिस्थातुमिच्छन्ति तैः सह ये भर्वागुत वा पुराणे वेदं विद्वां
न संवसेत्
मैत्रा. ७८ समभितो वदन्ति । ते परि
ये चाप्यक्षरमव्यक्त
भ. गी. १२२१ बदन्ति सर्वे अनि द्वितीयं तृतीयं
ये चास्य ऋत्विजः पूर्ववद्वणीत्वा च हरसमिति [सहवै. १९+ म.१०।८।१७. सर्वांस्तांश्च वैश्वानरेष्टीनिर्वपेत् [+ते. आ. २।१५।१।
सर्वस्वं दद्यात्
कठश्रु. ३ ये बहोरात्रे ते दर्शपूर्णमासौ त्रिसुप. ४ ये चास्य विषमा केचिद्दिवि [ महाना. १८१+
सूर्यादयो प्रहाः।तेचास्य सौम्या ये तवस्ते पशुबन्धाः [महाना.१८६१+त्रिसुप. ४ जायन्ते शिवा: सुखफराः सदा सन्ध्यो. ८
संवसेत्
मैत्रा. ८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org