________________
५२२
याऽवसा
यावसानेऽस्य चतुर्थ्यर्धमात्रा सा सोमलोक ओङ्कारः बाऽवसानेऽस्य चतुर्थ्यर्धमात्रा सा विद्युमती सर्ववर्णा पुरुष देवत्या यावन्त ह वा इमा वित्तस्य पूर्णां स्वर्ग लोकं जयति तावन्तं लोकं जयति
या वाक् स तस्मादप्राणन्ननपाननृचमभिव्याहरति
यावानर्थ उदपाने यावानु वै रसस्तावानात्मा
यावान् यश्चास्मि तत्त्वतः यावान्वा अयमाकाशस्तावानेपो
ऽन्तर्हृदय आकाशः
यावान् संवत्सरस्तमेतावतः कालस्य
परस्तादसृजत
या वा प्रजा स प्राणः
या वाऽस्या अभ्यास्तनवस्ता अभि
दिस्तस्यै वै नमो नमः या वै शिवा भगवती प्राकाम्य सि.
उपनिषद्वाक्य महाकोशः
द्धिस्तस्यै वै नमो नमः या वै शिवा भगवती भुक्तिसिद्धिस्वस्यै वै नमो नमः
नृ. पू. २/१
Jain Education International
अ. शिखो. १
ध्यायेदयेन्निहुयात् या वित्तैषणा सा लोकैषणा या वेदादिषु गायत्री सर्वव्यापि
महेश्वरी । ऋग्यजुःसामाथर्वैश्व तन्मे मनः शिवसङ्कल्पमस्तु या वेदान्तार्थतस्वैकस्वरूपा
परमार्थतः । नामरूपात्मना व्यक्ता सा मां पातु सरस्वती सरस्व. ५ वै वरदा स्वोपाया सुप्रसन्ना
या
सुखयति सहस्र पुरुषान् या वै शिवा भगवती अणिमासिद्धिस्तस्यै वै नमोनमः या वै शिवा भगवती अणिमा
सहवे. १८
छांदो. ११३१४ भ.गी. २।४६
संहितो. ४।१
भ.गी. १८५५
छांदो. ८१११३
बृह. ११२१४
को. त. ३।३
मैत्रा. ४/६
बृह. ३/५/१
सिद्धयादिदशकं तस्यैवै नमोनमः आथ. द्वि. १
या वै शिवा भगवती ईशित्वसि
आय. दि. ५
२ शिवसं. १९
लक्ष्म्यु. ५
आथ. द्वि. २
आथ. द्वि. ७
आथ. दि. ८
:
याश्च मृत्योः
या वै शिवा भगवती महिमासिद्धिस्तस्यै वै नमो नमः या वै शिव भगवती लघिमासिहिस्तस्यै वै नमोनमः या वै शिवा भगवती वशित्वसि " नमोनमः
या वै ता इमाः प्रजास्तिस्रो अत्या
यमायन्
या विष्णुं पालने सन्नियुङ्क्ते रुद्रं वै देवं संहृतौ चापि गुह्या । तां
देवमात्मबुद्धिप्रकाशां मुमुक्षुर्वे शरणमहं प्रपद्ये
या वैसा गायत्रीयं पृथिव्या हीद... (मा.) वैसा गायत्री वाव सा येयं ग्रथिव्यस्था ही सर्व भूतं प्रतिष्ठितमेतामेव नातिशीयते ! या वै सा पृथिवीय वाव सा यदिदमस्मिन्पुरुषे शरीरमस्मिन्ही मे प्राणाः प्रतिष्ठिता एतदेव नातिशीयन्ति वैसा मूर्तिरजायताऽन्नं वै तत् या व्याहृतिराहुतिर्यदस्य विज्ञानं
तज्जुहोति [ महाना. १८/१+ या शक्तिस्तद्वशाद्ब्रह्म विकृतत्वेन भासते । अत्राप्यावृतिनाशेन विभाति ब्रह्मसर्गयोः
या शतेन प्रतनोषि सहस्रेण विरोहसि । तस्यास्ते देवीष्टके विधेम हविपा वयम् [ महाना. ४।३+ [+ वा. सं. १३ २१+ याच ते हस्त इषत्रः परा ता भगवी
वप | अवतत्य धनुस्त्र सह
स्राक्ष शतेपुधे [नीलरु. २/५+ [+तै. सं. ४|५|१|३ याश्च देवता एतस्यां प्रतिवसन्त्येताभ्यश्च नमो नमः याच मृत्योः प्राणवत्यस्ताभ्यो नमो नमस्तेनैतं मृडयत २
For Private & Personal Use Only
आय.द्वि. ४
आथ. द्वि. ३
माथ.द्वि. ६
१ ऐत. १।१।३
गुरुका. ७२
छांदो. ३११२/२
छांदो. ३११२२
छांदो. ३।१२।३ २ ऐत. ३।२
त्रिसुप. ४
सरस्व. ४६
वनदु. १५७ तै. सं. ४/२/९/२
वा.सं. १६९
सबै २४
अ. मा. ५
www.jainelibrary.org