________________
५०६
यस्तन्तु
उपनिषद्वाक्यमहाकोशः
यस्त्वेत
यस्तन्तुनाम इव तन्तुभिः प्रधानजैः
यस्तेजसि तिष्ठस्तेजसोऽन्तरो यं स्वभावतो देव एकः स्वमावृणोत् भवसं. २।४७ तेजो न वेद..स त बात्मा.. बृह. ३२७१४ यस्तपसाऽपहतपाप्मा
मैत्रा. ४४, | यस्तेजोऽन्तरे सश्चरन्यं तेजो न वेद अध्यात्मो. १ यस्तमसि तिष्ठस्तमसोऽन्तरो यं
यस्तजो ब्रह्मेत्युपास्ते तेजस्वी वै स _ तमो न वेद यस्य तमः शरीरं.. बृह. ३७१३ तेजस्वतो लोकान्भास्वतोऽपयस्तमात्मानमनुविद्य विजानाति
हततमस्कानभिसिद्धयति छांदो.५१२२ [छां. उ. ८१+
८।१२।६ यस्ते मन्योऽविधदसायक सह यस्तमोऽन्तरो यमयत्येष त मात्मा
ओजः पुष्यति विश्वमानुषक वनदु. १०० ऽन्तर्याम्यमृत: बृह. ३१७१३ [ ऋ. मं. १०८३१+
अथ, ४॥३२।१ यस्तं वेद स वेदवित् [ध्या.बि.३७+ भ.गी.१५।१ यस्ते स्तनः शशयो यो मयो भूपेन यस्तां (ब्रह्मविद्यां) न वेद
विश्वा पुष्यसि वीर्याणि । यो किमन्यर्वेदैः करिष्यति
अव्यक्तो.३
रत्नधा वसुविधः सुत्रः सरयस्तां न वेद किमृचा करिष्यति गुपका. ५३
स्वति तमिह धातवे करिति बृह. ६।४।२७ यस्तित्याज सचिविदं सखायं न तस्य
[२. मं.१।१६४।४९+ अथर्व.७।१०।१ बाच्यपि भागो अस्ति [सहवै.१९+ ३ऐत. २४१
[+वा. सं. ३८.५+
ते. पा. ४८२ [+. मं. १०७११६+ तै.आ.११३१ यस्ते व इतरो देवयानात् चिस्यु. १५२ यस्त कर्मफलत्यागी स त्यागी
यस्त्वचमन्तरो यमयत्येष त त्यभिधीयते [भ.गी. १८५११ भवसं. २५३
आत्माऽन्तर्याम्यमृतः
बृह. ३२१ यस्तु द्वादशसाहस्रं प्रणवं अपते.
। यस्त्वचि तिष्ठरस्त्वचोन्तरी यं ऽन्वहम् । तस्य द्वादशभिर्मास:
खन वेद यस्य त्वक् शरीरं.. बृह. २१ परं ब्रह्म प्रकाशते
१सं.सो.२०१०४ यस्त्वचि यः स्पर्शयितव्ये यो वायो यस्तु मूढोल्पबुद्धिर्वा सिद्धिजालानि
__यो नाड्यां सोऽयमात्मा सुषालो. ५/५ वाञ्छति । स सिद्धिसाधनैर्योग
यस्त्वधीते वा स सर्वपातकेभ्यः स्तानि साधयति क्रमात
म.पू. ४५ पूतो भवति
वासुदे. १७ यस्तु विज्ञानवान् भवति युक्तेन
यस्त्वमसि सोऽहमस्मि
कौ.स.श६ मनसा सदा । तस्येन्द्रियाणि
यस्त्वविज्ञानवान्भवत्यमनस्कः सदावश्यानि सदश्वा इव सारथेः कठो. ३१६
शुचिः । न स तत्पदमाप्नोति यस्तु विज्ञानवान्भवति समनस्कः
सरसारं चाधिगच्छति कठो. ३१७ सदा शुचिः । स तु तत्पद
यस्त्वविज्ञानवान् भवत्ययुक्तेन माप्नोति यस्माद्वयो न जायते कठो. ३८
मनसा सदा । तस्येन्द्रियाण्ययस्तु वेदोदितं धर्म त्यक्त्वा ज्ञानं समाश्रयेत् । स पाखण्डीति
वश्यानि दुष्टाश्वा इव सारथः कठो. ३२५ विज्ञेयो नरकं चाधिगच्छति भवसं. १३४
यस्त्वं भूत्वा पर्जन्यो बिमेति पारमा. ३२१ यस्तु सर्वाणि भूतान्यात्मन्येवानु
यस्त्वात्मरतिरेव स्यात्
भ. गी. ३३१७ पश्यति । सर्वभूतेषु चात्मानं
यस्त्विन्द्रियाणि मनसा
भ.गी. ७
यस्त्विमा भवयतीरेवोपास्ते न परा.. भार्षे. ८१३ ततो न विजुगुप्सते [ईशा.६+ वा. सं. ४०१६ यस्तर्णनाभ इव सन्तुभिः प्रधानजैः
यस्त्वेतद्वाऽधीते सोऽप्येवमेव भवति का.रुद्रो. ५ स्वभावतः। देव एकः स्वमा
यस्त्वेतमेवं प्रादेशमात्रमभिविमानवृणोति स नो दधातु ब्रह्माव्ययम् श्वेता. ६१० । मात्मानं वैश्वानरमुपास्ते स सर्वेषु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org