________________
यन्मनः
उपनिषवाक्यमहाकोशः
यमनि
गो.५
।
यन्मनसा न मनुते, येनाहुमनो
जन्मां वदसि केशव
भ.गी.१०।१४ मतम् । तदेव ब्रह्म स्वं विद्धि
यन्मुखं तदाहवनीयः
महाना.१८/१ नेदं यदिदमुपासते
केनो. १०६ (अथ) यन्मूत तदसत्यं, यदमूर्त यन्मनसिजगत्सृष्टिस्थितिव्यसन
तत्सत्यं तद्रह्म
मैत्रा. ६३ कर्मकत् । तन्मनो विलयं याति
यन्मूलं सवलोकानां यन्मूलं तद्विष्णोःपरमपदम् [ध्या.बि.२५+ मं.प्रा. ५६१ चित्तबन्धनम् । मूलबन्धः सदा यन्मनुष्यान् बासयते यदेभ्योऽशनं
सेव्यो योग्योऽसौ ब्रह्मवादिनाम् ते. बि. २२७ ददाति, तेन मनुष्याणां (आत्मा) बृह. १।४।१६ यन्मूले सवतीर्थानि यन्मध्ये ब्रह्मदेवता तुलस्यु. ९ यन्मनोऽनुविधीयते
भ.गी. २०६७ यन्मृत्युर्जयमावमित्यध्यात्मयन्मन्त्रेक्षितळामियाममनघं
___ मंत्रान्पठेत्
कठरु. ४ मृत्युश्च वजाशियो...कन्दे.
। यन्मृत्यु वपश्यति,यंब्रह्मानावपश्यति भस्मजा. २०१६ ऽभीष्टगणावि मबहरं विनौष
यन् छिद्रं चक्षुषो हृदयस्य मनसो नाशं परम्
वनदु. ८६ वातितृण्णं बृहस्पति तद्दधातु यन्मन्युओयामावदित्यध्यात्म
[प्रवा . २+
वा. सं. ३६ार मंत्रालपेत्
कठश्रु. २२ यन्मे त्वदन्येन न दृष्टपूर्वम् भ.गी. १११४७ यन्मया परिजनस्याथे कृतं फर्म
यन्मेऽद्य रेत: पृथिवीमस्कान्त्सीद्यशुभाशुभम् । एकाकी तेन दो
दोषधीरप्यसरत् यदप इदमहं ऽहं गतास्ते फलभोगिनः
तद्रेत आददे...
बृह. ६४५ यन्मया पूरितं विश्वं महाकल्पा.
' यन्मे मनसा वाचा कर्मणा वा.. महाना. ५/१६ म्बुना यथा
वराहो. २।३६ यन्मौनमासनं शान्तं तच्छ्रेष्ठासङ्ग यन्मया भुक्तमसाधूनां पापेभ्यश्च
उच्यते
अध्युप. २९ प्रतिप्रहः
महाना. ५/१५ (अथ) यन्मौनमित्याचक्षते यन्मयामनसावाचाकृतमेनःकदाचन सहवे. १०
ब्रह्मचर्यमेव तत्, ब्रह्मचर्येण यन्मयि मावा यदा पिपेष
सहवै.४
__ह्येवात्मानमनुविद्य मनुते छांदो. ८।५।२ यन्मरणं तवभृथः (मात्मयज्ञस्य ) महाना. १८६१ यन्मोनं योगिभिर्गम्यं तद्भजे(अथ ) यन्मर्त्यः सन्नमृतानसृजत बृह. ११४६ सर्वदा बुधः
ते. बि. २२० यन्महाचक्रंयन्योतिरात्मातत्तृतीयस्य नृ. पट्च. ६ यमधो निनीषति तमसाधु (कर्म) यन्महावाक्यसिद्धान्तमहाविद्या
कारयति कलेवरम् । विकलेवरकैवल्यं
यमध्वरे ब्रह्मवितः स्तवन्ति सामरामचन्द्रपदं भजे
महावा.शीर्षक यजुभिः क्रतुभिस्त्वमेव एका. उ. १० मन्महावीरसम्भरणानि [छाग.२।२+ ४२ यमध्वर्युरभि लोकं पृणैधीत् बा. मं. १५ मन्महोपनिषद्वेचं चिदाकाशतया
यमनियमयुतः पुरुषः सर्वसङ्गस्थितम् । परमाद्वैतसाम्राज्य
विवर्जितः
शांडि. ११५१ तद्रामब्रह्म मे गतिः
महो. शीर्षक यमनियमासनप्राणायामप्रत्यायन्मातरं पितरं वाजिहिं सिम सहवे. १०
हारधारणाध्यानसमाधयोयन्मायया मोहितचेतसो मामा
ऽष्टाङ्गानि
शाण्डि. ११२ स्मानमापूर्णमलब्धवन्तः । परं
। यमनियमासनप्राणायामप्रत्याहारविदग्धोदरपूरणाय भ्रमन्ति
धारणाध्यानसमाधयोऽष्टाजकाका इव सरयोऽपि. मैत्रे. २।२५ योग उच्यते
२ अवधू. १
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org