________________
उपनिषद्वाक्यमहाकोशः
यद्यप्ये.
-
यस्तजालं निखिलं वै विसृष्ट
। यद्यत्प्रीतिकरं पुंसां वस्तु राजेन्द्र मेवारशं त्वां न विदन्ति केचि
जायते । सदेव दुःखवृक्षस्य दृष्टपान्तरेण परिपश्यन्ति मूढाः २ रुद्रो. ७३
__बीजत्वमुपगच्छति
भवसं. १२२९ यस्तयोनि परिपश्यन्ति धीराः(मा.) मुण्डको. १२२।६
यद्यत्सम्भाव्यते लोके सर्वसङ्कल्प
सम्भ्रमः यतं या भव्यम् [चित्स्यु.१२१ क्र.मं.१०।९०२
. बि. ५५४९
यद्यत्संवेद्यते किश्चित्तत्रास्थापरियस्तेभ्यो बलि हरति तद्भूतयज्ञः
वर्जनम् सन्तिष्ठते सहवे. १४
महो. ४.११०
यद्यत्सावयवं तत्तदनित्यमित्यनु. मयुगातीतं तदमूर्ति तारकनिति म. प्रा. ११४
मानाच्चेति प्रत्यक्षेण दृष्टत्वाच त्रि. म. ना.२१ ययुगातीतं तदमूर्तिमत् अद्वयता. ५
यद्यत्स्वाभिमतं वस्तु सत्यजन् पद्रविक्षेपमापन्नो अब्जयोनिस्त
__ मोक्षमश्नुते
महो. ४८८ दिवरे पामरमुख्याः सृष्टिचक्र
यद्यदाचरति श्रेष्ठः
भ. गी. ३२१ प्रणेतारः सम्बमूवुः
लक्ष्म्यु .५
यद्यद्धयायति चित्तेन यद्यसङ्कल्पते पनि न विन्देदप्सु जुहुयात् जाबालो. ४
कचित्...सर्व शशविषाणवत ते.वि. ५/८५-८९ यद्यच्छरीरमादत्ते वेनतेन स युज्यते श्वेताश्व. ५।१०
। यद्यद्विभूतिमत् सत्त्वं
भ. गी. ११४१ यपच्छुद्धमशुद्धं वा करोत्यामरणा
यद्यनन्तकदूतोऽसि यदि वाऽनन्तकः न्तिकम् । तत्सर्वं ब्रह्मणे कुर्यात्
स्वयम्...इन्द्रस्यवश्रेण स्वाहा गामडो. १६ प्रत्याहारः स उच्यते
जा. द. ७३
(अ) यद्यन्नपानलोककामो पथन्छृणोति कर्णाभ्यां तत्तदात्मेति
भवति सङ्कल्पादेवास्यानपाने भावयेत् । लभते नासया
समुत्तिष्ठतस्तेनानपानलोकेन यद्यत्तत्तदात्मेति भावयेत् १ यो.त. ७०
सम्पन्नो महीयते
छां. उ. ८२७
यद्यपानेनाभ्यपानितम् यपषि घृतस्य कूल्या...
२ऐत. ३।११ मस्य पितन्त्स्वधा अभिवहति सहवै. १४ ।
यद्यपि दशरात्री भीयाद्याह यद्यदृषि घृताहुतयो यत्सामानि
जीवेदथवाऽद्रष्टाऽश्रोताऽमन्ता
ऽबोद्धाऽकर्ताऽविज्ञाता भवति छां.उ. ७४९।१ सोमाहुतयो यदर्वाङ्गिरसो
यद्यपुत्रा भवत्यात्मानमेवेदं मध्वाहुतयो... ताभिः क्षुधं
ध्यात्वाऽनवेक्षमाण: प्राचीपाप्मानमपानन्
सहवं. १३
__मुदीची वा दिशं प्रव्रजेत् १ सं. सो. ११२ यधषि घृताहुतिभिर्यत्सामानि
यद्यपुत्रो भवत्यात्मानं ध्यात्वासोमाहुतिभियेदथर्वाङ्गिरसो
___ऽनवेक्षमाणः प्राचीमुदीची वा.. कठश्रु. ५ मध्वाहुतिभिर्यद्राह्मणानीति
यद्यपेक्षाऽस्ति तदनुरूपो भवति ना. प. ५।१४ हान्पुराणानि कल्पान्गाथा
यद्यप्येतच्छुकाय स्थाणवे (मा.) छां. उ. ५.२।३ नाराशरसीमेंदाहुतिभिरेव
यद्यप्येते न पश्यन्ति
भ.गी. ११३८ वहेवास्तर्पयति
सहवै. १४ यद्यप्येनच्छुष्काय स्थाणवे ब्रूया(थ) यद्यश इत्याचक्षते ब्रह्म
जायेरन्नेवास्मिन्छाखा:प्ररोहेयुः चर्यमेव तत् छांदो. ८।५।१ पलाशानीति
छान्दो. ५।२।३ गयत्पश्यति चक्षुभ्यां वत्तदात्मेति
(अथ) यद्यप्येनानुत्क्रान्तप्राणाभावयेत्
१ यो. त. ६९ छूलेन समासं व्यतिषं दहेन्नैयपत्तश्यति तत्सर्वमात्मेविप्रत्याहार: शांडि. १६८१ वैनं घूयुः पितृहाऽसीति छां. उ. ७१५।३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org