________________
उपनिषद्वाक्यमहाकोशः
यदेवा
%3
मैत्रा. ६५
यदेव तीव्रसंवेगाहढं कर्म कृतं
यदैनजरामानोति प्रध्वरसते वा पुरा । तदेव वासनाव्यूहो
किं ततोऽतिशिष्यते छांदो. दारा४ देवशब्देन कथ्यते
भवसं. ११४६ यदेवैनं समापयति तथा समाप. यदेव ते कश्चिदब्रवीत्...मे बट्कु
यितव्यो भवति
कौ. स. २०१५ वार्णः (मा. पा.) बृ. उ. ४।१।४ यदोङ्कारस्तस्माद्विद्वानेतेनवाययदेव ते कश्चिदब्रवीत्तच्छृणवामे
सनेनैकसरमन्वेति
प्रो. ५२ त्यत्रवीन्म उदः शोल्वायन:
। यदोमित्येतदक्षरम् प्राणो वै ब्रह्मेति [ बृह.४।१।३, ४,५,६,७ । । यदोषधीभिः पुरुपान् पशश्च यदेव भगवान् वेद तदेव मे ब्रूहि बृह. २।४।३ विवेश भूतानि चराचराणि महाना. १४ यदेव भगवान्वेद सदेव मे विवहि बृह. ४।५।४ । यदौपयामानि [छाग. २०२+ ४२ यदेवमेतदन्वायत्तमुपास्ते सर्व
यदौण्यं स पुरुषोऽथ यः पुरुषः मायुरेति वसीयान्भवति स
सोऽग्निर्वैश्वानरः
मैत्रा. २८ य एतदेनमुपास्ते पार्षे. ४३ यद्गत्वा न निवर्तन्ते
भ.गी. १५६ यदेव विद्यया करोति श्रद्धयोप
यद्गायत्री तद्गायत्रं, यद्वसवस्ववसव्यं शौनको. २११ निषदा तदेव वीर्यवत्तरं भवति छांदो. १११।१० यद्गायत्री व पुरोगास्तत्किमेस्यादिति शौनको. २२ यदेव साक्षादपरोक्षाद्ब्रह्म य मात्मा
यद्गार्हपत्यात् प्रणीयते प्रणयनासर्वान्तरस्त मे व्याचक्ष्व बृह.३।४।२+५१
दाहवनीयः प्राणः
प्रमो. ४१३ यदेवेदमप्रतिरूप जिनति स
यदक्षिणां यप्रतीची यदुदीची एव स पाप्मा
बृह. १।३३ यदूर्ध्व यदन्दरा दिशो यत्सर्व यदेधेदमप्रतिरूप५ शृणोति स
प्रकाशयति तेन सर्वान्प्राणाएव स पाप्मा
बृह. २॥३५ नश्मिषु समियते प्रभो. १२६ यदेवेदमप्रतिरूपं पश्यति स एवं
यदर्श तदर्शम् , यत्पौर्णमास्ये स पाप्मा
बृह. ११४ सत्पौर्णमास्य, यद्वसन्ते केशयदेवेदमप्रतिरूपं वदति स एव
श्मश्रुलोमनखानि वापयेत्सो. स पाप्मा बृह. २२ ऽस्यामिष्टोमः
कठश्रु. २१ यदेवेह सदमुत्र यदमुत्र तदन्विह ।
यहस्रावपि कक्ष्यं वामिति वृद. २।५।१७ मृत्योः स मृत्युमामोति यह
यदिवा च नक्तं चैनश्यकम हस्यानानेव पश्यति कटो. ४.१० __ वयजनमसि स्वाहा
महाना. १४१ यदेष माकाश मानन्दो न स्यात् तैत्ति. २७ यदिशो वेत्थ सदेवाः सप्रसिधा: बह. १९१९ यदेष पुरोगा उदेष मे भागधेयी
यश्यं सदसद्विदि वेदं सर्वमनस्यादिति
शौनको. ११३ स्सदा । शासं सर्वमसद्विदिन यदेषयमिदरसर्वपुनाति तस्मादेष
मां विद्धि तथाविधम् है. वि. ३२५२ ___एक यशस्तस्यमनश्चवाक्चर्वनी छांदो. ४।१६।१ यदृष्टं दृष्ठमनुपश्यति...सवासब बदेष सर्वाणि भूतान्यनुप्रविष्ट
सर्व पश्यति
प्रमो. ४.५ स्वन्मत्यों माविवेशेति शौनको. ४८ यदेवादेवहेलनं देवासबमा वयं सह. ३ वदेवमनुपश्यत्यास्मानं देवमजा ।
यरेवा देवहेलनं यदीव्यं नृणामहं ईशान भूतभव्यस्य न खो
बभूवायु विश्वतो ववित्येते. विगुप्सते बह४।४।१५ । राभ्यं जुहुत
सदक. ११
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org