________________
पदार्थ
पदार्थप्रविभागज्ञः
कार्याकार्यवि
निर्णयम् । जानात्यधिगतश्चान्यो गृहं गृहपतिर्यथा पदार्थभावनादाद बन्ध इत्यभिधीयते पदार्थभावना षष्ठी ( भूमिका ) [ महो. ५/२५+ पदार्थवृन्दे देशदिधिया सन्त्यज्य दूरतः । माशीतलान्तःकरणो नित्यमात्मपरी भव
उपनिषामयमहाकोशः
Jain Education International
अक्ष्युप. १५
महो. २।४१
वराहो. ४/१
अ. पू. ५/६९ यो. शि. ३१६ ८१४९
पदेभ्यो वाक्यसम्भवः
पयां भूमिर्दिशः श्रोत्रात्] [ऋ.अ.
[ = मं. १०/९० १४+बा.सं.३१।१३ + पु. सु. १३ पशूद्रोऽमजायत पु. स. ११ [म. म. ८|४|१९ = मं. १०/९०/१२ + वा.सं.३१।११ पद्मक पद्मासनं पद्मनयनं पद्मवान्धवं सूर्यता. ११८ पार्क स्वस्तिकं वापि भद्रासन
मपि वा । बड़ा योगासनं सम्यगुत्तराभिमुखः स्थितः । नासिकापुरमा पिधायैकेन मारुतम् । आकृष्य धारयेदमिं शब्दमेव विचिन्तयेत् पद्मकोशप्रतीकाश हवयं पद्मकोशप्रतीकाशं... हृदये चाप्यधोमुखं... तस्य मध्ये महानग्निः... तस्य मध्ये वहिशिखा... तस्याः
शिखाया मध्ये परमात्मा व्यवस्थितः चतुर्वे. ४/६ पद्मपत्रमिवच्छिन्नमूर्ध्ववायुविमोक्षणे ।
भुवोर्मध्ये ललाटस्थं तज्ज्ञेयं निरञ्जनम् पद्मपत्रमिवाम्भसा
पद्मसूत्र निभा सूक्ष्मा शिखाभादृश्यते परा!... वरदं सर्वभूतानां सर्व व्याप्यैव तिष्ठति
अ.ना. १९,२०
महाना. ९१६
२ योगत. १४ भ.गी. ५।१०
१ प्रणवो. १०,११
पद्मसूत्रनिभा सूक्ष्मा शिखा सा
दृश्यते परा । सा नाडी सूर्यसंकाशा ब्र. वि. १० पद्मयोद्घाटनं कृत्वा बोधचन्द्राग्नि.
सूर्यकम् । तस्य हृद्वीजमाहृत्य आत्मानं चरते ध्रुवम्
ध्या. बि. ३५
पयला
पद्माक्षे स्थापितो मेरुर्निगीर्णो भृङ्ग
सूनुना । निदाघ विद्धि वाहकत्वं जगदेवद्धमात्मकम् पद्मासनगतः स्वस्थो गुदमाकुळच्य साधक: ।... ब्रह्मग्रन्थि ततो भिवा विष्णुमन्थि भिनत्यतः।... सहस्र
कमले शक्तिः शिवेन सह मोदते योगकुं. ११८३ पद्मासनस्थ एवासौ भूमिमुत्सृज्य वर्तते । व्यतिमानुषचेष्टादि तथा सामर्थ्य मुद्भवेत्
पद्मासन स्थितो योगी नाडीद्वारेषु
पूरयन् । मारुतं कुम्भ यन्यस्तु स मुक्तो नात्र संशयः
पद्मासनं समारुह्य समकायशिरोधरः । नासाप्रदृष्टिरेकान्ते जपेदोङ्कारमध्ययम्
३५७
महो. ४/६५
होमः । यत्प्रातः सोऽयं प्रातः । यद्दर्शे तद्दर्शनम् । यत्पौर्णमास्ये
१यो. रु.५५
For Private & Personal Use Only
ध्या. बि. ७०
पद्मासनं सुसंस्थाप्य जानूर्वोरन्तरे करौ । निवेश्य भूमावातिष्ठे
त्रि.मा.२।४१
द्वयोमस्थः कुक्कुटासनः पद्मासनं सुसंस्थाप्य तदंगुष्ठद्वयं पुनः ।
व्युत्क्रमेणैव हस्ताभ्यां बद्धपद्मासनं त्रि. प्रा. २ । ४० पद्मासनासीनः कृष्णभ्यानपरायणः
शेषदेवोऽस्ति
राघोप. ११३
यो. चू. ७१
पद्मास्य वक्षाः परमः सुपुण्यः पद्मा जनित्री परमस्य वासः पद्मिन्य इव हेमन्ते श्रीयन्ते भोगवासना: [ महो. ५/७८+ पद्मे स्थितां पद्मवर्णां तामिहोपह्वये
।
श्रियम् [ ऋ. खि. ५१८७/४ + श्रीसू. ४ पद्म दक्षिणकर्णे तु महापद्मस्तु वामके शङ्खः शिरः प्रदेशे तु गुलिकस्तु भुजान्तरे
पारमा. ७/७
गारुडो. ३
पद्रयां भूमिर्दिशः श्रोत्रात् [ ऋ. . ८|४|१९ [ = मं. १०।९०११४वा. सं. ३१।१३ + चियु. १२/६ पद्भार शूद्रो बजायत [ सुबा. १/४+ चियु. १२/६ [+ऋ. मं. १०/९०।१२+ वा. सं. ३१।११ पयसा यं प्रानीयात्सोऽस्य सायं
मुकिको. २१४१
www.jainelibrary.org