________________
यथैता.
उपनिषशाक्यमहाकोशः
यथबो
क्यैतावेदस्याष्टावुपनिषदोभवन्ति
! यथैवेदं नभः शून्यं जगच्छून्यं यथेषांसि समिद्धोऽनि - भ.गी. ४॥३७ तथैव हि
वा. र. ४२० यथैवमवमन्यन्ते जनाः...तथा
यथैवापागतः सेतु: प्रवाहस्य युक्तम्धरेद्योगी
ना. प. ६।१०। निरोधकः । तथा शरीरगा यथैव खल्वयं भगवोऽस्मिन्छरीरे
छाया सातव्या योगिभिः सदा वराहो. ५।४१ सालङ्कते साध्वलंकृतो
! यथैवासावितश्चेतोऽमुतश्चामुतश्च भवति...एवमेवायमस्मिन्नन्ध
सम्प्रद्रवत इवोपशुष्यत इवोइन्धो भवति
छांदो. ८१९६१ पस्कन्दमभिगृहीताभियातयेदेव छाग. ५।३ यथैव तु महासिंहः कुअरो
। यथैवासौ प्रतिसस्वरेण समः समेन बाऽथदुर्मदः...परिचीयमानः
. क्रीडेदेवं हैष संक्रीडसीति छाग. ५।३ कालेन वशत्वं चैव गच्छति ।
यथैवासौ राजानं वा राजपुरुषं परिचीयमानयोगस्य वशत्वं
, वा निलयनं प्रापयेदेवं हैवैष याति मारुत:
योगो. ८
यन्ता (२) निलयनं प्रापयतीति छाग.५/३ यथैव तु स्मोपसमा अथानसूययो
- यथैवेदमावां भगवः साध्वलकृती यथोपद्धिन इति
छाग. ३१५
मुवसनौ परिष्कृतौ च एवयथैव तेन न गुरुभॊजनीयस्तथैव
। मेवेमौ भगवः साध्वलंकृतौ चान्नं न भुनक्ति श्रुतं तत् शाटचाय. ३५ । सुवसनौ परिष्कृतीच छांदो. ८८३ यथैव द्विविधा रज्जुर्शानिनोऽज्ञा
। यथैवेदं नमः शून्यं जगच्छून्यं निनोऽनिशम् । यथैव मृन्मयः
तथैव हि
महो. ५।१८४ कुम्भस्तदेहोऽपि चिन्मयः यो. शि. ४।२१
यथैवेशस्तथा गुरुः । पूजनीयो यथैव निश्चितः कालः सूर्यचन्द्र
___ महाभक्त्या
यो. शि. ५।५८ निबन्धनात् । बापूर्य कुम्भितो
यथैवेह बीजस्याङ्करा वाऽथ धुमावायुर्बहिनों याति साधके यो. शि. १२१२. चिर्विस्फुलिङ्गा इवाग्नेश्चेत्यत्रीबयेव बिम्बं मृत्योपलिन तेजोमयं
दाहरन्ति
मैत्रा. ६१३१ भ्राजते तत्सुधातम् । तद्वात्म
यथैवेष कपालाष्टकं सन्नयति तत्त्वं प्रसमीक्ष्य देही एकः
तमेव स्तन इव लम्बते वेदकृतार्थों भवते वीतशोकः श्रेता. २०१४ देवयोनिः
ब्रह्मो. १ यथैव लोहकागणां भरा वेगेन
यथैवैष देवदत्तो यष्ट्याऽपि ताडयचाल्यते । तथैव सशरीरस्थं
मानो नयतीत्येवमिष्टापूतः चालयेत्पवनं शनैः योगकुं. ११३३ शुभाशुभैर्न लिप्यते ब्रह्मो. १ यथैव बटवीप्रम्य: प्राकृतश्व महा
यथैवैषा वन्ध्यैवैषा रतिमानं फल. दमः । नथैव गमयी मस्थं नगदे.
मस्या वृत्तच्युतस्येव मैत्रा. ७९ नवगचरम [रामर.५/१०+ ग.प.ना.२।२ यथैवोत्पलनालेन तोयमाकर्षयेभर। यथे। ज्योम्नि नीलत्वं यथा नीरं
तथैवोत्कर्षयेद्वायु योगी योगमकस्थळे । पुरुष-वं यथा स्थाणौ
पथे स्थितः
ध्या. वि. ३८ तद्विध चिदात्मनि यो. शि. ४।१५ यथैवोपकरणवतां जीवितं तथैव यथैव शुन्यो वेवालो गन्धर्वाणां
ते जीवित रस्यात् [बृह.२।४।२ +४।५।३ पुरं यथा । यथाऽऽकाशे द्वि
यथैवोपसत्वरोवाधिस्तिर्यगुललन्तीचन्द्रत्वं तस्तस्ये जगत्स्थितिः यो. शि. ४१६ भिरिव वीचीभिः शफीमि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org