________________
यथान
श्रोत्रेण ध्यायन्तो मनसैवमिति
छांदो. ५१११९
प्रविवेश ह चक्षुः यथान्नमन्नादश्चेत्यस्योपव्याख्यानम् मैत्रा. ६।१०
यथाऽपकृष्टं शैवालं क्षणमात्रं न तिष्ठति । आवृणोति तथा माया प्राज्ञं वापि पराङ्मुखम् यथा पक्षिगणो रात्रौ तरुमाश्रित्य तिष्ठति । विश्रम्य च पुनर्गच्छेतद्वद्भूतसमागमः
यथा परमतेजः पारावारतरङ्गाः परमतेजः पारावारे प्रविशन्ति तथैव चिदानन्दात्मोपासकः ... परब्रह्मणि... प्रविवेश यथा परमतेजोमहानदी प्रवाहः परमतेजः पारावारे प्रविशति.. यथा पर्वतधातूनां दह्यन्ते धमना
न्मलाः
यथा पर्वतमादीनं नाश्रयन्ति मृगद्विजाः । तद्ब्रह्मविदो दोषान्नाश्रयन्ति कदाचन यथाऽपः प्रवता यन्ति, यथा मास
उपनिषद्वाक्यमहाकोशः
या पाण्ड्राविकं यथेन्द्रगोपो
यथाऽभ्यर्चिर्यथा पुण्डरीकं यथा सकृद्वित्तं सकृद्वि
अध्यात्मो. १५
भवसं. ११२२
त्रि. म. ना. ८३
Jain Education International
त्रि. म. ना. ८
अ. ना. ७
महर्जरम् । एवं मां ब्रह्मचा
रिणः । धातरायान्तु सर्वतः स्वाहा तैत्ति ११४/७
मैना. ६ १८
त्वया वा अस्य श्रीभवति बृह. २/३/६ यथा पादोदरस्त्वद्धा विनिर्मुच्यत
एवं ह स पाप्मना विनिर्मुक्तः प्रश्न. ५/५ यथा पुत्रकामेष्टिना पुत्रं वाणिज्या
दिना वित्तं ज्योतिष्टोमेन स्वर्ग
तथा... जीवन्मुक्त्यादिलाभः मुक्तिको २/१ वया पुरस्ताद्भविता प्रतीत
औडालकिरारुणिर्मत्प्रसृष्टः । सुखर रात्रीः शयिटा वीतमन्युस्त्वां ददृशिवान्मृत्युमुखात्प्रमुक्तम्
कठो. ११११
यथा द
यथा पुष्करपलाश आपो न लिष्यन्त एवमेवंविदि पाप कर्म न लिप्यते यथापूर्वमविद्याकार्याणि जायन्ते । कार्यकारणोपाधिभेदाज्जीवेवरभेदोऽपि दृश्यते यथा पृथिव्यादीनां व्यापकशरीराणां देवविशेषाणां... निजमूर्त्याकारदेवता: श्रयन्ते सर्वत्र उद्वत्परब्रह्मणः सर्वात्मकस्य साकारनिराकारभेदविरोधो नास्त्येव
यथा पृथिव्यामोषधयः सम्भवन्ति.. तथाऽक्षरात्सम्भवतीह विश्वम् यथा पृथिव्यामोषध्यः सम्भवन्ति गिलन्त्यपि .. तथा तस्यां जगत् यथा प्रकाशयत्येकः ( हाथ खलु ) यथा प्रज्ञायां सर्वाणि भूतान्येकीभवन्ति
तद्वयाख्यास्यामः
यथा प्रदीप्तं ज्वलनं पतङ्गाः यथाप्राप्तानुभवतः सर्वत्रानभिवा
ञ्छनातू.. विज्वरो भव.. यथाप्लुतो विरादप्लुतः यथाsप्सु परीव ददृशे तथा गन्धर्वलोके छायातपोवि ब्रह्मलोके यथाऽप्सु परीव दृश्यते ( मा.पा.) यथा फेनतरङ्गादि समुद्रादुत्थितं
For Private & Personal Use Only
४७९
छांदो. ४।१४।३
त्रि. म. ना. ४/७
त्रि. म. ना. २/३
मुण्ड. १११७
गुह्यका. २६ भ. गी. १३।३४
को. त. ३३४ भ.गी. ११/२९
महो. ६ १४
ना. प. ८।४
कठो. ६६५ कठो. ६५
पुनः । समुद्रे लीयते तद्वज्जगन्मय्यनुलीयते
यथा बधिरा अशृण्वन्तः प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तचक्षुषा ध्यायन्तो मनसैवमिति प्रविवेश ह श्रोत्रम् ( ते होचुः ) यथा बधिरा
पशुण्वन्तः श्रोत्रेण...
पश्यन्तचक्षुषा विद्वासो मनसा प्रजायमानारेतसैवम
जीविष्मेति प्रविवेश ह श्रोत्रम् बृह. ६/१/१०
जा. द. १०१६/७
छान्दो० ५/१/६०
www.jainelibrary.org