________________
४७४
यत्रैत
उपनिषद्वाक्यमहाकोशः
यत्सर्वस्य
-
(अथ ) यत्रैतदरमाच्छरीरादु.
। यत्सत्यं वा विष्णुरुद्योगः सूर्यो क्रामत्यथैतैरेव रश्मिभिरूल
गौर्वा विष्णुर्विशत् विश्वं, विश्वं 'माक्रमते
छांदो. दा६५ सन्दधानः तद्विश्वं विष्णवे विश्वयत्रेतदस्मिन्छरीरे सस्पर्शनोष्णि
रूपाय स्वाहा
परमा. ५।५ मानं विजानाति तस्यैषाश्रुतिः छांदो. ३११३८ । यत्सत्यं विज्ञानमानन्दं निष्क्रिय यत्रैतदित्थेत्थेत्यभिपश्यति आर्षे. ९।१ निरखनं सर्वगतं सुसूक्ष्म यत्रैतोछासी भवति बृह.४।३।३५,३८ सर्वतोमुखमनिर्देश्यममृतमस्ति यत्रैतद्देवास्तत्प्राप्य तदमृतो
तदिदं निष्कलं रूपम् शांडिल्यो. ३२ भवति, यदमृता देवाः
कोत. २११४ । यत्सत्त्वमुभयोरनुगोप्ता तत्सत्यं (अथ) यौतदाकाशमन विषण्णं
सत्यपाय सत्याय स्वाहा । पारमा. ४९ चक्षुः स चाक्षुषः पुरुषः छांदो. ८।१२।४ (अथ) यत्सत्रायणमित्याचक्षते (अथ) यौन धनन्तीव जिनंतीव
ब्रह्मचर्यमेव तद्ब्रह्मचर्येण ह्येव हस्तीव विच्छाययति बृह. ४।३।२०
सत आत्मनत्राणं विन्दते छान्दो. ८।५।२ यत्रैव जातं सकलेवरं मनस्तत्रैव
यत्सप्तभूमिकाविद्यावेद्यानन्दकलेलीनं कुरुते स योगात् । स
वरम् । विकलेवरकैवल्यं रामएव मुक्कोहिनिरहङ्कतिःसुखी.. यो. शि. १११२३ / चन्द्रपदं भजे
अक्ष्यु. शीर्षक यत्रविद हवाएषा ब्रह्माणा (मा.) छां. उ.४।१७१९ । यत्सप्तान्नानि मेधया तगसाऽजनयत्रैवंविद्रह्मा भवति
छांदो.४।२७८,९
यत्पितेति मेधया हि तपसा यत्रैष एतद्वालाके पुरुषोऽशयिष्ट
जनयत्पितैकमस्य साधारणमियत्रैतद द्यत एतदगाद्धिता
तीदमेवास्य तत्साधारणमन्नं नाम हृदयस्य नाड्यः को. त. ४।१९ । यदिदमद्येत
बृह. १।५।२ यत्रैष जगदाभासो दर्पणान्तः पुरं
यत्सप्तान्नानि मेधया तपसाऽजनयथा । तद्रमाहमिति ज्ञात्वा
यत्पिता। एकमस्य साधारणं द्व कृतकृत्यो भवानघ
अध्यात्मो. १० देवानभाजयत् । त्रीण्यात्मनेयत्रोपरमतेचित्तं निरुद्धयोगसेवया ।
ऽकुरुत पशुभ्य एकं प्रायच्छत् बृह. ११५/१ यत्रचैवात्मनात्मानंपश्यन्नात्मनि
यत्समत्वं तयोरत्र जीवात्मपरमातुष्यति [ यो. शि. ३३१४+ भ. गी. ६१२० त्मनो....समाधिरभिधीयते सौभाग्य. २० यत्रोपाकृते प्रातरनुवाकेन पुरा छां. उ. ४।१६४ यत्समाधौ परं ज्योतिग्नन्तं । यत्सकललोकरक्षणचक्र यन्माया
विश्वतोमुखम् । तस्मिन्दृष्ट त्मा तच्चतुर्थस्य
नृ. षट्च. ६ क्रियाकर्म यातायातो नविद्यते यो. चू. ११३ यत्सकृदुपस्पृशति देन सामानि...
यत्समूलमावृहेयुर्वृक्षं न पुनराभवत् बृह. ३।९।३३ प्रीणाति
(अथ) यत्समृद्धमिदं तस्यानं मैत्रा. ६।२६ (अथ) यत्सडुववेलायास आदि.
' ( अथ ) यत्सम्प्रति मध्यन्दिने स स्तदस्यवयास्यन्वायत्तानि छान्दो. २।९।४ उद्गीथस्तदस्य देवा अन्वायत्ताः छान्दो. २।९।५ यत्सश्चरति स वायुः [गर्भो.५+ शारीरको. १ यत्सम्मितमनु संयन्ति प्राणिनयत्सञ्चरत्युपविशत्युत्तिष्ठते
स्तन्मे मनः शिवसङ्कल्पमस्तु २ शिवसं. २ च स प्रवर्यः महाना. १८०१ यत्सर्वनिष्ठमजरं समस्तं
पारमा. ११८ यत्सत्यं ब्रह्म तद्विस्मृतं नृणाम् महो. ४५१३२ यत्सर्वस्य सोमोऽहमेव जनिता यत्सत्यं तदुपास्यताम्
पैङ्गलो. ४.१७ विश्वाधिको रुद्रो महर्षिः भस्मजा. २।५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org