________________
तूलकडं]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ३
[तेच्छि
तूलकडं-अर्कादितूलनिष्पन्नम् । आचा० ३६३ । तेउप्पगे
। ठाणा० १९७। तलि-तूलिका । ठाणा. २३४ ।
तेउफासे-तेजःस्पर्शा: उष्णस्पर्शाः। आचा० ३१० । तूलि-तूलिका । ग० ।
तेउलेसा-तेजोरूपालेश्या येषां ते तेजोलेश्याः । ठाणा. तूलिया-तूली संस्कृतरुतादिभृताऽर्कतूलादिभृता वा । वृ० १०० । द्वि० २२० आ।
तेउलेसे-तेजोलेश्या-विशिष्टतपोजन्यलब्धिविशेषप्रभवा ते. तूलियाओ-तूलिका बालमध्यश्चित्रलेखनर्चिकाः । ज्ञाता० जोज्वाला यस्य सः । सूर्य० ५ । सेजोलेश्या विशिष्ट१४४ ।
तपोजन्यलब्धिविशेषप्रभवा तेजोज्वाला । जं० प्र० तूली-तूली अप्रतिलेखितदूष्यपञ्चके प्रथमः । आव० ६५२ । एगबहुकमेरगा तूल्ली, अक्कडोडगाइतूलभरिया वा तूली। तेउलेस्से-तेजोलेश्या तपोविभूतिजं तेजस्वित्वं तेजसशरीर. नि० चू० द्वि० ६१ अ ।
परिणतिरूपं महाज्वालाकल्पम् । ठाणा० १४६ । तूवरो-तुवरः कषायः । जीवा० २४४ ।
तेउसिहे-अग्निशिखस्य द्वितीयो लोगपालः । ठाणा. तूष्णीका:-पिशाचभेदविशेषः । प्रज्ञा० ७० ।
१६७ । तसोणिए-तृष्णीको वचनरहितः । ज्ञाता. ८५ । तेऊ-अग्निशिखस्य प्रथमो लोगपालः। ठाणा०१६७ । तुहं-तीर्थम् । बृ० द्वि० ३० आ । तीर्थं गवां जलपान- तेजोयोगात्तेजांसि-अग्नयस्तद्वतिनो जोवा अपि । उत्त० स्थानं निपानमित्यर्थः । बृ० तृ० ६२ आ। तृणशूकं
। व्य० प्र० ११६ अ। तेऊलेसा-तेजो-वह्निस्तद्वीलेश्या लोहितवर्णीत्यर्थः तेजोतृणकचवर:
।जीवा० २८२ लेश्या । ठाणा० १७५ । -तिन्दुक: बहुबीजकवृक्षविशेषः । प्रज्ञा० ३२। तेए-तेजः तेजोलेश्या । भग० ६७३ । तेजः-शरीरस्थतेंदुओ-गन्धर्वाणां चैत्यवृक्षनाम । ठाणा० ४४२ । कान्तिः । ठाणा० ४२१ । तेजः तपोमाहात्म्यम् । उत० दुगं-तिन्दुकं वाणारस्यां तिन्दुकवनोद्याने यक्षायतननाम । ३६५ । तेजः शरीराचिः। भग० १३२ । तेज:-शरीर. उत्त० ३५६ । तिन्दुकं श्रावस्त्यामुद्यानः । आव० ३१२ । प्रभवम् । प्रज्ञा०८८ । तेज:-तेजसं-उष्मलिङ्ग भक्ता. तेंदुयं-टेम्बरूयम् । आचा० ३४६ ।
हारपरिणमनकारणम् । प्रज्ञा० ४०६ । तेज:-ज्ञानं. तेंदुयवणं-तिन्दुकवनं वाणारस्यामुद्यानविशेषः । उत्त. भावतमो विनाशकत्वात् । प्रश्न० १५८ । तेजः शरीर३५६ ।
सम्बन्धिरोचिः प्रभावो वा । औप०५०। तेंदूसं-तिन्दुसं-फलविशेषः । प्रज्ञा० ३७ । तेंदूसए-कन्दुकः। तेएण-तेजसा कान्त्या । उपा० २६ । ज्ञाता० १५८ ।
तेओगकडजुम्मे-योजःकृतयुग्मे द्वादशादयः । भग० तेंबुरुमिजिया-त्रीन्द्रियजन्तुविशेषः । जीवा० ३२। तेअ-तेजः-परासहनीयः पुण्यः, प्रतापः । जं० प्र० १८२ तेओगकलिओए-योजकल्योजे त्रयोदशादयः । भग. तेजस:-शारीरम् । जं० प्र० २१६।
९६४ । तेअतली-तेजस्तलीनः जातिवाचकः शब्दः । जं० प्र० तेओगतेओगे-योजश्योजराशी तु पञ्चदशादयः । भग.
१२८ । तेआ-तेजाः त्रयोदशीरात्रिनाम । जं. प्र. ४६१। तेओगदावरजुम्मे-योजद्वापरे तु चतुर्दशादयः । भग. तेउ-तेजः उष्णः । आचा० २४५ । वृ. प्र. ३०९९६४ ।। आ।
तेओय-तौबः । सूर्य० १६७ । तेउकते
। ठाणा० १९७। तेगिन्छि-चिकित्सक: बंदः । बोध. १३ ।
( ५०७ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org