________________
तीत]
अल्पपरिचितसवान्तिकशब्दकोषः, मा० ३
[ तुंबेणउरेपडि
मदनत्रयोदशीप्रभृतिः । ज्ञाता० ५६ ।
शपूर्विवसुनामाचार्यशिष्यः । आव० ३१४ । तिष्यगुप्तः होतं-अतीतम् । भग० ६६ ।
वसुनामाचार्यशिष्यः । आव० ३१५ । सीतद्धा-अनादावतीतः कालः । भग० ४७ । तुंगारो-तुङ्गारः दक्षिणपूर्वो वातविशेषः । आव० ३८६ । सीताए-अतीता । ठाणा० ७६ ।
तुंगिउद्देसए
। भग० ५५० । तीमनं-शाक: । पिण्ड० १३५ ।
हुँगिक-तुङ्गिकगणो व्याघ्रापत्यगोत्रम् । नंदी० ४६ । लीयं-तं त्रिकम् । सूत्र० ६७ ।
तुंगीय-तुङ्गिकः सन्निवेशविशेषः । आव० २५५ । लोरं-तीरावत्तिजलापूरितं स्थानम् । जीवा० १९७ । तुंगीया-नगरी विशेषः । भग० १३४, १३६ । तटम् । जीवा० १२३ ।
तुंगीसिहरं-तुङ्गिशिखरम् । उत्त० ११७ । तीरइ-शक्यते । आव० ३२४ ।
तुंडं-मुखम् । आव०६३ ॥ तीरइत्ता-तीरयित्वा पारं नीत्वा । उत्त० ५७२ । तीर- तुंडिय-तुण्डिक: यात्रासिद्धो वणिग्विशेषः । आव० ४१४॥ यित्वा अध्ययनादिना परिसमाप्य । उत्त० ५७२ । द्रिल:-जातबृहज्जठरः । उत्त० २७५ । तीरट्री-संसारतीरभूतो मोक्षस्तदर्थी तीरार्थी। सूत्र०२६८।। तुंब-ज्ञातायां षष्ठाध्ययनम् । आव० ६५३ । तुम्बं अरतीरं पारं भवार्णवस्यार्थं यत इत्येवं शीलस्तीरार्थी तीर- कनिवेशस्थानम् । जं०प्र० २०४ । तुम्बं-षष्ठाने षष्ठं स्थायी वा ती रस्थितिः । ठाणा० १८१ ।
ज्ञातम् । सम० ३६ । उत्त० ६१४ । तुम्बं-अलाबुः । तोरा
। ठाणा०४७७ ।। ज्ञाता० १० । तुम्बं फलविशेषः । प्रज्ञा० ३७ । तीरावेति-तीरयति समथं करोति । व्य० प्र० १४७ अ। तुंबक-तुम्बक:-अलाबुतुम्बयोलम्बत्ववृत्तत्वकृतभेदः । जं. तोरित्तं
. । आव० ३२२ ।। प्र. २४४ । तोरियं-पूर्णेऽपि कलावधी किञ्चित्कालावस्थानेन तीरितं । तुंबभूओ-तुम्बभूतः । आव० २६३ । आव० ८५१ ।
तुंबभूयं-तुम्बभूतं आधारसामर्थ्यानाभिकल्पम् । प्रश्न० तोरियकज-तिरितकार्यः समाप्तकार्यः । व्य० प्र० १४५ | १३४ । अ।
तंबरव:-गन्धर्वभेदविशेषः । प्रज्ञा० ७० ।। तीरिया-तीरं पारं नीता । ठाणा. ३८८ ।
तुंबवण-तुम्बवनं । उत्त० ३२१ । तुम्बवनं सन्निवेशतीरेइ-तीरयति पूर्णेऽपि तदवधी स्तोककालावस्थानात् । विशेषः । आव० २८६ ।। भग० १२४ । पूर्णेऽपि काले स्तोककालमवस्थानात् । तुंबवीणा-तुम्बा युक्ता वीणा येषां ते तुम्बवीणः तुम्बवी. ज्ञाता० ७३ । पूर्णेऽपि कालावधावनुबन्धात्यागात् । णावादकः । जीवा० २८१ । उपा० १५ ।
तुंबवीणिय-तुम्बवीणिक: । औप० ३ । प्रश्न० १४१ । तोथ-श्रुतम् । भग०६।
अनु० ४६ । लोसइ-त्रिंशत् । आव० ६३४ । ।
तुंबा-तुम्बा ज्योतिष्केन्द्रसूर्यस्याभ्यन्तरिका पर्षत् । जीवा. तीसए-तिष्यकः शक्रसामानिकविकूर्वणाविवरणे अनागार: तिष्यकाभिधानोऽनगारः । भग० १५८ । .
बाग-तुम्बाकं त्वग्मिज्जान्तर्वत्ति आर्दा वा तुलसीवेतीसगुत्त-निष्यगुप्तः जीवप्रदेशिका सम्बन्धी निह्नवः । त्यन्ये । दश० १७६ । ठाणा० ४१० । तिष्यगुप्तः श्रीमहावीरशासने चतुर्थों | तुंबी-वल्लीविशेषः । प्रज्ञा० ३२ । वनस्पतिविशेषः । लिह्नवः । उत्त० १५३ । तिष्यगुप्तः वस्वाचार्यशिष्यः ।। भग० ८०३ । उत्त० १५८ । तिष्यगुप्तः यस्माज्जीवप्रदेशा उत्पन्नाः | तुंबुरु
। ठाणा० ४०६ । स आचार्यविशेषः । आव० ३११ । तिष्यगुप्तः चतुर्द- तुंबेणउरेपडिअं-तुम्बेनोरसि पतितम् । आव० १७६ ।
( ५०३ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org