________________
[ तणपूलिअं
तडाग - खननसम्पन्नमुत्तानविस्तीर्णजलस्थानम् । उपा० १० । तडागं- तडागं । प्रज्ञा० २६७ । सरः । जं० प्र० १२३ । जीवा० १८६ । तडागः - कासारः । भग० २३७ । तडागमहो-त - तडाकमहः - तडाकसत्क उत्सवः । जीवा०
२८१ ।
तडि-तटी-पार्श्वम् । अनुत्त० ६ ।
तडिओ-आरामिकः । आव० २६५ । बद्धः । आव०४२१ । तडिग - तटिकः । आव ३८४ ।
८६ ।
|
तज्जियं - तजितं यत् न कुप्यसि नापि प्रसीदसि काष्ठ शिव इवेत्यादि तर्जयन् निर्भर्त्सयत् वन्दते, अंगुल्यादिभिर्वा तर्जयन्, कृति कर्मणि एकोनविंशतितमो दोषः । आव ० ५४४ ।
तडिगा - उपानहौ । ओघ० ३४ । तडिगादिडेवणय - उपानही परिधाय डेवनं - लङ्घनमग्नेः कृत्वा व्रजति । ओघ० ३४ । तडितं - पिजितं रुतं । बृ० द्वि० ११६ आ । तडिय - नि० चू० प्र० १८६ अ । तडियकपडिओ-तटिककापटिकः । आव ० ११५ । । नि० चू० प्र० ३४४ अ ।
तडी- चिंचणी । बृ० द्वि० ३० अ । तटी नद्यादीनां तटम् । ज्ञाता० ६७ । आव० २७४ । छिण्णटेका । नि० ० प्र० ३० अ ।
तड्डेति - लाएति । नि० चू० प्र० तण - तृणं विरणादि । उत्त० ३७० । कार्जुनादीनि । प्रज्ञा० ३० । तृणं २२६ | आचा० ३० । वीरणादि । तणइओ - तनूजः । आव० ३४४ । तणकटु-तृणकाष्ठ: । आव० ४२३ । तणगं - तृणविशेषः । सूत्र० ३०६ ।
। नि० चू० द्वि० १६६ अ तणपणए - तृणपञ्चकं-शालि १ व्रीहि २ कोद्रव ३ रान ४५ रण्यतृणलक्षणम् । आव० ६५२ ।
तलायसंस० ]
तत्प्रकारेण-द्रव्येण ये संसृष्टे हस्तभाजने ताभ्यां दीयमानं ग्राह्यमित्येवंरूपः कल्पः समाचारो यस्य सः तज्जातसंसृष्टकल्पिकः । प्रश्न० १०६ । तज्जायसं सट्टचरए - तज्जातेन देयद्रव्याविरोधिना यत् संसृष्टं हस्तादि तेन दीयमानं यश्चरति स तज्जातसंसृष्टचरकः । औप० ३६ । तज्जिओ-तजित: भर्सिंतोऽत्यन्तपीडित इति । उत्त०
अल्पपरिचित सैद्धान्तिकशब्दकोषः, मा० ३
तज्जिय- तर्जयित्वा भयमुपदर्थं । आच० ३४१ । तज्जेज्जा - तर्जयामि । उपा० ४२ । तज्जेति ज्ञास्यसि पापे ! इत्यादि भणनतः । ज्ञाता० तडिया
२०० ।
तत्कंतिया - समानकुल गणसंघवर्तिन्यः भगिनी वा । व्य०
प्र० २४८ ।
तटाक - कासारः । नंदी० १५३ । तट्ट-तट्ट - स्थालम् । प्रज्ञा० ७६ । तट्ट-स्वष्टा - द्वादशं मुहूर्त नाम । सूर्य० १४६ । तष्टं - घट्टितम् । सूत्र० १६५ । स्वष्टा - स्वष्टनामको स्वाष्ट्री चित्रेत्यपरनाम । जं० प्र० ४६९ । तडं-तीरं
देवस्तेन
। नि० चू० प्र० १८ अ । तडउडा-तडवडा-आउली । जं० प्र० ३४ | तडउडाकुसुमं - आउली तस्याः कुसुमं तडवडाकुसुमम् । तणणं
जं० प्र० ३४ ।
ज्ञाता० १५६ । तडफडता भृशं आकुलतया गमनागमनं कुर्वाणाः । वृ०
तडतडं - टत् । उत्त० ११३ । तडतडेंत-तटतटायमाना:- तथाविष ध्वनि विदधानाः । तणपणगं - तृणपञ्चकम् । ठाणा० २३४ ।
तृ० ।
। बृ० तृ० ५५ आ ।
तडफडा - गमनैः तडफडेति - विवदति । तडवडा - आउली । जीवा० १६१ । राज० ३३
। नि० चू० प्र० ११२ अ ।
Jain Education International
१२४ आ ।
तडिगा - तृणपिण्डिका- तृणभार:, तृणपूलिका वा ।
तृणानि - कुशजंजुदर्भादि । दश० भग० ३०६ ।
आव० ६६७ ।
तडियं - तृणपिण्डिका । आव० ६८२ |
तणपीढगं - एलालमयं तणपीढगं । नि० चू० द्वि० ६२
आ ।
तणपूलिअं - तृणपूलम् । आव० १५२ ।
( ४८३ )
For Private & Personal Use Only
www.jainelibrary.org