________________
ठिओ ]
५०१ ।
ठिओ-स्थिति:- कायोत्सर्गेणेषन्नतादिना । आव० ५६४ । ठिक्करिय-ठिक्करिका कपालम् । आव० ३६६ । ठिच्चा-स्थाता-आसीनो भवति । सम० ५६ ठितकप्पा - स्थितकल्पिका:- प्रथमचरम जिनसाधवः । बृ० तृ० २५४ आ ।
ठिति - ठिति - नरकावस्थानरूपा नरकायुष्करूपा । भग०
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
६४३ ।
ठितिपए - प्रज्ञापनायाश्चतुर्थपदम् । भग० २६, ८४२ । ठितिपकप्पं- स्थिती - अवस्थाने बलिचञ्चाविषये प्रकल्प:
२१७ ।
संकल्पः स्थितिप्रकल्पः । भग० १६७ । ठिती-साद्यपर्यवसितमुक्तिस्थितेर्हेतुत्वात् स्थितिः, अहिंसाया डंडपरिहारो - महंता जष्णकंबली सरडिता डंडपरिहारो । द्वाविंशतितमं नाम । प्रश्न० ६६ । ठितीओ-स्थितः । आव० ८३८ ।
ठितिणामं यद्यस्मिन् भवे उदयमागतमवतिष्ठते तद् गतिजातिशरीरपञ्चकादिव्यतिरिक्तं स्थितिनाम | प्रज्ञा०
प्रज्ञा० ६४ ।
ठियनिसन्नो - स्थित निषण्णः । उत्त० २१६ । ठियप्पा - स्थित आत्मा यस्याऽसौ स्थितात्मा । ७५२ ।
ठियलेसा - स्थित लेश्या - अवस्थिततेजोलेश्याकाः । ६६ ।
Jain Education International
ड
डंको - डङ्कः - भक्षणदेश: । आव ० ६०५ । डंगरा - लाकुटिधारका: स्तेनाः । नि० चू० प्र० ३५८ आ ।
डंड - दण्ड: - दण्डिकः । आव ० ६६० बाहुप्पमाणो । नि० चू० प्र० २१३ अ !
डंडगि- उत्तरापथे कुंभकारकडस्स नगरे रण्णो । नि० चू०
आव ०
प्रज्ञा०
[ डगलं
तृ० ४४ आ । डंडपणगं। नि० चू० प्र० १८१ अ । डंडपती - डडउग्गमेति जो सो डंडपती । नि० चू० प्र० १५८ आ ।
नि० चू० प्र० २२६ आ । डंडाइतिउ - दण्डायतिकः ।
ठितीणामनिहत्ताउए-स्थितिर्यत्तेन भवेन स्थातव्यं तत्प्रधानं नाम तेन सह निघत्तमायुः स्थितिनामनिधत्तायुः । प्रज्ञा० २१७ ।
डंडिए - राजा । नि० चू० द्वि० १५१ आ ।
ठितीपए- स्थितिपदं - प्रज्ञापनायां चतुर्थं पदम् । जीवा० डंडिमं - दण्डेन - निग्रहेण निर्वृत्तं राजदेयतया व्यवस्थापितं ३८५ ।
दण्डमम् । विपा० ६३ । इंडियपरिग्गहे
ठितो- णिसण्णो, उब्भतो । नि० चू० प्र० ३५ आ ! ठिय-स्थितं हृदिव्यवस्थितम प्रच्युतमित्यर्थः । विशे० ४०५ । ऊर्ध्वस्थित उपविष्टो वा । बृ० द्वि० ३२ आ । ठिकप्प - स्थितकल्पः प्रथमपश्चिमतीर्थकर तीर्थ कालः ।
बृ० द्वि० २७३ आ ।
डंडाइए - दण्डायतिकः - दण्डस्येवायतं - संस्थानं स: दण्डायतिकः । प्रश्न० १०७ ।
डंडार क्खितो - रण्णो वयणेण इत्थि पुरिसं वा अंतेपुरं ति पवेसेति वा एस डंडारक्खिओ । नि० चू० प्र० २७१ अ ।
इंडिया
डंडिसिव्वणी
डंबइल्ला - देशविशेष: । आव० १४७ । डंभणा - येरग्निप्रतापितैर्लोहशलाकादिभिः परशरीरेऽङ्क उत्पाद्यते तानि दम्भकानि । विपा० ७१ । दम्भ:मायाप्रयोगः । प्रश्न० १०६ ।
डक्को - दष्टः । उत्त० २१३ । नि० चू० प्र० ५२ अ । आव० ५६६ । प्रश्न० २१ ।
डगरं - बोलं । नि० चू० प्र० १३२ आ ।
ठियलेस्सा-स्थितलेश्या - अवस्थित तेजोलेश्याकाः । जीवा० डगलं- अदीहं विसमं चक्कलियागारेण जं खंड तं डगलं १७५ । ठियओ-स्थितः । उत्त० १६८ ।
भण्णति । नि० चू० प्र० ३४४ अ । नि० चू० द्वि० १२४ आ । नि० चू० ३५७ आ ।
( ४६० )
For Private & Personal Use Only
यस्यास्ति
। नि० चू० प्र० ११८ अ ।
। नि० चू० प्र० ७८ आ ।
। नि० चू० प्र० १२७ अ ।
www.jainelibrary.org