________________
[८]
| बृ. ४
आ.
स.
३१ पिंड भाष्यश्रीमलयगिर्याचार्यविहितवृत्तियुता पिण्डनियुक्ति आगमोद्धारकः | दे. ला. जे.
पिण्ड. | प्रज्ञा. श्रीमलयगिरिसूरिविहितविवरणयुतं श्रीप्रज्ञापनोपाङ्गम् ।
" आ. स. | प्रश्न श्रीचान्द्रकुलीनाचार्याभयदेवसूरिसूत्रितविवरणयुतं श्रीप्रश्नव्याकरणाङ्गम् ।
| आ. स. | बृ. प्र. | नियुक्तिभाष्यटीकोपेतस्य श्रीबृहत्कल्पसूत्रस्य प्रथमोविभागः | हस्तपोथी जै. पु. नं. ३०३ ३५ बृ. द्वि.
द्वितीयो ,
जै. पु. नं ३०४ तृतीयो ,
जै. पु. नं ३०५. | भक्त. | श्रीभक्तपरिज्ञाप्रकीर्णकम् ( गाथा )।
आगमोद्धारक | भग. श्रीचान्द्रकुलीनाचार्याभयदेवसूरिसूत्रितविवरणयुतं ___ श्रीभगवतीसूत्रम् (श्रीव्याख्याप्रज्ञप्तिः)।
आ. स. श्रीमरणसमाधिप्रकीर्णकम् (गाथा )।
आ. स. |मरण. श्रीमहाप्रत्याख्यानप्रकीर्णम् ( गाथा )।
आ. स. श्रीमलयगिर्याचार्यसूत्रितविवरणयुतं श्रीराजप्रश्नीयोपांगम् | विपा. | श्रीचान्द्रकुलीनाचार्याभयदेवसूरिसूत्रितविवरणयुतं
___श्रीविपाकशुलाङ्गम् । ४३ / विशे. | मल्लधारिश्रीहेमचन्द्रसूरिविरचितबृहद्वृत्तियुतं श्रीविशेषावश्यकभाष्यम् ।
हरगोवनदास य' जे. ४४ / व्य प्र. | नियुक्तिभाष्यटीकोपेतस्य श्रीव्यवहारसूत्रस्य
प्रथमो विभागः | हस्तपोथी जै. पु. नं.४८७ ४५ व्य. द्वि , ,
द्वितीयो , ]
जै. पु. नं. २६६ ४६ / स.
श्रीसंस्तारकप्रकीर्णकम् (गाथा)। ४७ सम. श्रीचान्द्रकुलीनाचार्याभयदेवसूरिसूत्रितविवरणयुतं
श्रीसमवायाङ्गम नियुक्तिभाष्यशीलाङ्काचार्यविरचितविवरणयुतं
श्रीसूत्रकृताङ्गम् । | श्रीमलयगिरिसूरिविहितविवरणयुतं श्रीसूर्यप्रज्ञप्त्युपांगम्
महाप्र
आ.
स.
आ. स.
"
। य. जे.= श्रीयशोविजयजी जैनग्रन्थमाला. * सूत्रादिना मात्र प्रतीक ज छै.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org