________________
पुटवाआसाढा ]
आचार्यबीआनन्दसागरसूरिसङ्कलितः
[पुहत्त
स्वभावेन राज्यमानः । व्य० द्वि० १३५ बा । पूर्वायुक्तं पुवेनयं
। ओघ० १८८ । पूर्वतप्तम् । बृ० प्र० २६८ मा ।।
पुवोवट्ठपुराण-पूर्वमुपस्थ-उपस्थितः पूर्वोपस्थितः स पुरुवाआसाढा-नक्षत्रम् । ठाणा० ७७ ।
चासो पुराणश्च पूर्वोपस्थपुराणः । व्य० वि० ४४६ अ । पुवाणुना-यो अवग्रहः पुरातनसाधुभिरनुज्ञापितः स यत्या- | पुष्कलः-समर्थः । आचा० ४८ । श्वात्य रेवमेव परिभुज्यते । न भूयोऽनुज्ञाप्यते सा पूर्वा- | पुष्टका-कम्बिका । जीव० २३७ । नुज्ञा । बृ० प्र० १०८ आ ।
पुष्पक-यानविमानम् । प्रश्न० ६५ । पुवाणुपुस्वि-पूर्वश्च स पूर्वानुपूर्वः एत्थ णिदरिसणं पुष्पकेतु-पुष्पपुरनगरे राया । बृ० प्र० २१८ मा ।
एकाग्गस्स दो अणु तेयगितस्स पुवादुम्स्सतित्ति अणुतेय. | पुष्पचूल-पुष्पकेतुः पुत्रः । बृ० प्र० २१८ आ। . चउक्कग्गस्स पुवो अहवा पूर्व वा अनुपूर्वः स एव पूर्वा- | पुष्पचूला-पुष्पवत्याः पूत्री । नंदी० १६६ ।
नुपूर्वी-अणुपरिवाडी । नि० चू० तृ० १३५ आ। पुष्पपुर-पुष्पकेतो राजधानी । बृ० प्र०. २१८ मा। पु वाणुपुवो-पूर्वः-प्रथमस्तस्मादारभ्यानुपूर्वी-अनुक्रमः पुष्पफलोकुसुम-कूष्माण्डीकुसुमम् । जीवा० १६१ । परिपाटो:-निक्षिप्यते-विरच्यते यस्यां सा पूर्वानुपूर्वी । पुष्पमाण-नाट्यविशेषः । ज० प्र० ४१४ । अनु० ७३ ।
पुष्पमालिनी-वापीनाम । ज० प्र० ३७१ । पुवापोटुवता-पूर्वा प्रौष्ठपदा । सूर्य० १३० । पृष्पमित्र-तगरायामाचार्यस्य शिष्यः । ब्य० प्र० ३१७ । पुव्वाफग्गुणी-पूर्वाफाल्गुनी । सूर्य० १३० । पुष्पलम्बूसक-गण्डूकः । राज० १०४ । गण्डूकः । जीवा. पुवालोइयकवडो-पूर्वालोचितकपटः । आव० ४०१ । । २५३ । गेन्दूकः । ज० प्र० २७५ । पुरवावर-पूर्वापरः । सूर्य० १५५ ।
पुष्पवतो-वापीनाम । ज० प्र० ३७१ । पुष्पचूलामाता। 'पुवावरण्हकालसमय-प्रत्यपराहकालसमयो-विकालः । | नंदी० १६६ ।
ज्ञाता० ६० । पाश्चात्यापराहकालसमयः-दिनस्य चतु. पुष्पा पुंस्फ)लिका-सुवर्णयूथिका । प्रज्ञा० ३६३ । .)प्रहरलक्षणः । निरय० २७ ।
लः-नाट्यविशेषः । ज० प्र० ४१४ ।। पुरवा. जत्तं-पुन्वसुत्तनिबद्धो पच्छासुत्तेण अविरुज्झ. पुष्पोत्तर-दशमदेवलोके विमानः । सम० १०६ ।
माणो पुव्वावर नत्तं । नि० चू० द्वि० ३६ अ । | पुष्पोत्तरा-वापीनाम । ज० प्र० ३७१ । पुवासाढाणक्खत्तं-पूषिाढानक्षत्रम् । सूर्य० १३० । | पुष्यमित्र:
।व्य० द्वि० १७० आ ।' पुवाहारिय-पूर्वाहत:-पूर्वकाल एकीकृतः सङ्ग्रहीतः पुसकोइलगं-पुंसकोकिलगं-पुमांश्चासो कोकिलश्च परपुष्टः अभव्यहृतो वा । भग० २३ ।।
पुंस्कोकिलकः । ठाणा० ५०२ । पुवाहूत्त-पूर्वमुखः । आव० २१५ ।
पुस्स-सुविधिनाथप्रथमभिक्षादाता । सम० १५१ । पुष्यःपुस्वि-पूर्व-पूर्वानुभूतम् । आचा० १६७ ।
सुविधिजिनप्रथमभिक्षादाता । आव० १४७ । पुश्विआ-पूर्विका कारणिका । नंदी० १६० । पुस्सभूती-पुष्यभूतिः-सूक्मेध्याने कुशल आचार्यः । व्य० पुहिवयावणं-कान्दविकापणम् । आव० ४१७ । | प्र. १६८ मा । २०. था। पुवुच्चय-पूवावाचतः-प्रामगृहातः । आव० ५३७ । पुस्सायण-पूण्यायनं रेवतीगोत्रम् । जं० प्र० ५०० । पुखुट्टाइ-पूर्व-प्रव्रज्या अवसरे संयमानुष्ठानेनोरथातुं शील- पुस्सायणसगोत्त-पोष्यायनसगोत्रं रेवतीनक्षत्रगोत्रम् । मस्येति पूर्वोत्थायी । आचा० २०९ ।
सूर्य० १५० । पुन्वुत्तरा-पूर्वोत्तरा । माव० ६३. ।
पुहत्त-पृथक्त्वं-भिन्नत्वम् । विशे० ४६१ । पृथक्त्वंपुवुद्दिट्ट-आयरिएण जीवं तेण उद्दिटुं तं । नि० चू० भेदः । विशे० ९२१ । पृथक्त्वम् । विशे० ४६२ । तृ. २९ अ ।
पृयक्त्व-पृथमेव । विशे० ४९।। पृथक्त्वं-विस्तारः । ( ७३४ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org