________________
परमनिउण ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[परविवाहकरण
नि० चू०प्र० २७७ । ।
असुरकुमारविशेषः । प्रभ० १४३ । परमधर्मः-परमं परमनिउण-परमनिपुणः, तत्र मोक्षाङ्गत्वात अभ्यंसक- सुखं तउर्मा-सुखधर्मा-सुखाभिलाषी । दश० १४२ । स्वाच । आव.६१ ।
परमाहोहिओ-परम-आधोवधिकादयः स परमाऽधोपपरमन्न-परमान्नं क्षरेयि । भग० ६६४ ।
विकः । स च समस्तरूपिद्रव्यासङ्घयातलोकमात्रालोकपरमपय-परपदम् । ज्ञाता० ५५ ।
खण्डासङ्खयातावसप्पिणीविषयावधिज्ञानः । भग• ६७ । परमसम्भाव-परमसद्भाव:-अत्यंतसत्यता वस्तूनामदम्प- परमोहि-परमावधिः प्रभूतावधिः । व्य० प्र० १०६ अ । र्यम् । सम० १११ ।
परलाभ-परलाभः परस्माद् द्रव्यांगमः,अधर्मद्वारस्य पञ्चम परमसाहू-परमसाधुः-नष्ठिकमुनिः । प्रश्न० ११४ ।। नाम । प्रश्न० ४३ । परमसुक्कज्झाणं-परमशुक्लध्यानं शुक्लध्यानचतुर्थ भेद-परलिङ्ग-कुतीथिकलिङ्ग गृहस्थलिङ्गम् । भग० ८६५ । रूपम् । प्रश्र० १३५ ।
परलोइया-हयगयादी । नि० चू० द्वि० ७१ आ। परमसुक्का-शुक्लध्यानतृतीयभेदावसरे या लेश्या सा | परलोकमयं-परभवात् यत् प्राप्यते । आव० ४७२ । परमशुक्लो, साऽपीतरजीवशुक्ललेश्यापेक्षया स्नातकस्य
विजातीयात्तिर्यगादेमनुष्यादिकस्य भयम् । प्रश्न० १४३ । परगशुक्ला । भग० १०२ ।
परलोग-प्रधानलोक: परलोक:-मोक्षः । आव० ५३१ । परमसुह-परमसुखं आत्यन्तिकसुखं-निःश्रेयः । ज० प्र० परलोक:-देवलोकः । आव० ८४० ।
परलोगभत-विजानीयात-तिर्यग्देवादेः सकाशान्मनुष्यापरमसोमणस्सिए-परमं सौमनस्य-सुमनस्कता संजातं |
दीनां यद्भयं तत् परलोकभयम् । ठाणा० ३८९ । यस्य स परमसौमनस्यितस्तद्वाऽस्यास्तीति परमसौमन
| परलोगभय-परलोकभयं-यद्विजातीयात् । सम० १३ । स्यिकः। भग० ११९ । शोभनं मनो यस्यासी सुमना.
परलोकभयं विजातीयात्तिर्यगदेवादेः सकाशाद् यद्भयम् । स्तस्य भावः सौमनस्य परमं च तत सौमनस्यं च परम- आव० ६४५ । सौमनम्यं तत्संजातमस्मिन्निति परमसोमनस्यितः । जीवा० | परलोगसंवेयणी-परलोकसंवेदनी, यथा देवा अपि ईया
विषादमदक्रोधलोभादिभिर्दुःखरभिभूता किमङ्ग पुनः परमहंस-परमहंस: परिव्राजक: । औप०६१ ।
तिर्यग्नारका: । दश०.११२ । परलोगसंवेदनी-देवादिपरमा-महास्थितयो महाकर्मता। भग. ७६१ । भवस्वभावकथनरूपा, देवा अपीयविषादभयवियोगादिदुःपरमाण-परमाश्च तेऽणवश्च परमाणवो निविभागद्रव्यरूपाः | खैरभिभूता: कि पुन स्तर्यगादय इति । ठाणा० २१ । स्कन्धत्वपरिमाणरहिताः केवला: परमाणवः । प्रज्ञा० | परलोगासंसप्पओग-परलोकाशंसाप्रयोग:-देवलोकाभिला.
षप्रयोगः । आव० ८३९ । परमाणुपुग्गला-परमाणपृद्गला: स्कन्धस्वपरिणामरहिताः | परलोयावाय-परलोकावाय:-नरकगमनादिः । आव.
केवग: परमाणवः । जीवा० ७ । अनु० १६० । ५८६ । परमान-पायसम् । ज० प्र० १०४ ।
परवडिय-परानीतं यदशनादि । आचा० ४०३ । । परमाराम-परमाराम:-परमश्चासावारामश्च-ज्ञाततत्त्वमपि | परवत्थ-परवस्त्रं-प्रधानं वस्त्रं परस्य वा वस्त्रं परवस्त्रम् । जन हामविलासोगङ्गनिरीक्षणादिभिविब्बोकोहयतीत्यर्थः आचा० ३ ६ । । आचा० २१८ ।
परववएसे-परव्यपदेश:-आत्मव्यतिरिक्तव्यपदेशः । आ. परमावता-सप्तापतीगङ्गास्वरूपा । भग० ६७४ । । १८३ (?)। परमाहम्मिअ-परमाधार्मिक:-असुरविशेषः । सम० २६ । | परवारिज्जति
।नि० चू० तृ० ५२ अ। परमाहम्मिय-परमाधार्मिक:-नारकाणां दुःखोत्पादक:- परविवाहकरण-परं-स्वापत्यव्यतिरिक्तमपत्यं तस्य कन्या.
( ६६६ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org