________________
नमंसण]
.. आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[नया
६ । ज्ञाता० १० । कायेन प्रणमति नात्यासन्ने नाति
धर्मात्मकस्य वस्तुन एकांशपरिच्छेदः, नयनं नयः नीयतेऽनेदूरे उचिते देशे इत्यर्थः । ज्ञाता०१०। नमस्यति तत्प्रहः।
नास्मिन्नस्मादिति नयः । ठाणा० ४ । नयनं नीयतेशब्दैः स्तौति । सूत्र० २७४ । नमस्करोति पश्चास्मणि
ऽनेनास्मादस्मिन्निति वा नयः । आव० ५४ । नैगमादिः। धानादियोगेन सामान्येन वा । जीवा० २५६ ।
ज्ञाता० ७ । 'नडु' प्रापणे अनेकविधमथं प्रापयन्तीति नमसण-नमस्करणं वाचा । आव० ४०६ । नमस्यनं
नयाः । अहव णिच्छिय मत्थं णयतीति णया। नि. चूत. प्रणमनम् । भग० ११५ ।
१४६ आ । नीतिदर्शनम् । भग० ११४ । नय:-अनन्तममंसणिज्जं-नमस्यनं प्रणामतः । औप० ५ ।
धर्मात्मकस्य वस्तुन एकांशपरिच्छितिः । अनु० २१० । ममंसति-नमस्पति कायेन प्रणमति । निरय ०३। कायेन
अनन्तधर्माध्यासितं वस्त्वे केन धर्मेण नयन्ति परिच्छिन्दन्ती वन्दित्वा नमस्यित्वा च । राज० ४८ ।
तिज्ञानविशेषा: नयाः । आचा० ३ । द्रव्यास्तिकायाः । नमंसित्ता-नमस्यित्वा प्रणम्य । ठाणा० १०८ ।
भग० ६२ । नमंसे-नमस्यति नमस्करोति । दश० २४५ । नयओ-नयतः नीतितो विधिना । विशे० १२९३ । नमः-पूजार्थमव्ययम् । आव० ३७६ ।
नयगई-यन्त्रवानां नैगमादीनां स्वस्वमतपोषणं यनयानां नममाणे-मममानः संयमानुष्ठानेन विनयवान् । आचा. सर्वेषां परस्परसापेक्षाणां प्रमाणाबाधितवस्तुव्यवस्थापन २५४ ।
सा नयगतिः, विहायोगतेरष्ठमो भेदः । प्रज्ञा० ३२७ । नमयति-प्रवणयति । उत्त० ६४१ ।
नयगतो-नयगतिः नैगमादिनयानां या गतिः सा सर्वनया नमस्करणं-प्रणामपूर्वकं प्रशस्तध्वनिभिगुणोत्कीर्तनम् ।। अपि वा यामिच्छन्ति सा । प्रज्ञा० ३२७ ।
आव० ८११ । आन्तरा प्रीतिः । उप० मा० १५।। नयचक्र-द्वादशविध्यादिप्रतिपादकं शास्त्रम् । उत्त०६८ नमस्कार:-पञ्चमङ्गलकः । ओघ० २०३ ।
नयणं-नयनं लोचनम् । प्रश्न. ८ । दृष्टिः । ज्ञाता. नमिः-कच्छपुत्रः । आव० १४३ ।
१६२ । नमिपवजा-उत्तराध्ययनानां नवममध्ययनम् । सम० नयणकी-नयनकीको नेत्रमण्यताराः। राज. ६ नयन
कीका नेत्रमध्यतारा । शाता०६ । नमिय-नमितः नाम माहितः । जीवा० २२६, २६४ । नयरं-नगरं अविद्यमानकरदानम् । प्रभ० ३९ । नगरं नमिया-ज्ञातायाः द्वितीयश्रुतस्कंधे पञ्चमवर्ग द्वाविंशति- अविद्यमान करम् । औप०७४ । नगरं करविरहिततममध्ययनम् । ज्ञाता०२५२ ।।
सन्निवेशः । उत्त. १०७ । न विद्यते करो यस्मिन नमी-नमिः द्रव्यव्युत्सर्गे विदेहजनपदे मिथिलाधिपतिः, यो तव नकर नखादिकः । जीवा० २७६ । वलयानि दृष्ट्वा संबुद्धः । आव० ७१६, ७१९ । नमिः नयरवाहिरिया-नगरबाहिरिका । उत्त० २२१ । राजा योऽशनादिकमभुक्त्वैव सिद्धिमुपगतः। सूत्र०६५। नयरमंडल-नगरमंडलपुरपरिक्षेपपरिसरः । उत्त०४६८1 नमिः, विदेहजनपदेषु मिथिलानृपतिः, यो निजदेवीवलयं | नयरमज्झ-नगरमध्यं सन्निवेशमध्यमागः । प्रभ०५९। दृष्ट्वा प्रति बुद्धः ।
नयविही-नयविधिः नेगमादिभेदः । उत्त० ५६५ । नय. नमुचिः-वाराणस्यां ब्राह्मणविशेषः । उत्त० ३७६ ।। विधिः नेगमादिनयंप्रकारः । प्रज्ञा० ५६ । नमुचिना-सेवाशुपायलब्धे दृष्टान्तः । जं० प्र० २६७ । । नयविहूणो-नयविहीनः ज्ञानगमनक्रियालक्षणनयशून्यः । नक्कार-नमस्कार: नमस्कारसहितं प्रत्याख्यानम् ।आव० | आव. ५३१ । ८५२ । नमस्कारः । आव० ५२४, ८०० ।
नया:-नयन्ति परिच्छिन्दन्ति अनेकधर्मात्मकं सद्वस्तु सा नय-नयः अनन्नधर्मात्मकस्य वस्तुन एकांशपरिच्छेदः, एके- अनवधारणतयकेन धम्मति नया: । ठाणा० १५३ । नंब धर्मेण पुरस्कृतेन वस्त्वङ्गोकार:०प्र०५ । अनन्त- नता ईषन्नता । जीवा० १०२।.
(५७६ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org