________________
देसनाणावरणिज्जे ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ३
[ देसोवघाय०
देसनाणावरणिज्जे-देशज्ञानावरणीयं देशं ज्ञानस्याऽभि- देसारक्खो-देशारक्षकः-महाबलाधिकृप्तः । ६० तृ० ३३ म । निबोधिकादिमावृणोतीति मत्याद्यावरणं तु घनातिच्छा- देसावगासियं-देशे-दिग्वतगृहीतस्य दिक्परिमाणस्य विभागे दितादित्येषत्प्रभाकल्पस्य केवलज्ञानदेशस्य कटकूट्यादि- अवकाश:-अवस्थानमवतारो विषयो यस्य तद्देशावकाशं रूपावरणतुल्यमिति देशावरणम् । ठाणा०६७ । तदेव देशावकाशिक-दिग्वतगृहीतस्य दिक्परिमाणस्य प्रतिदेसनेवत्थकहा-देशे नेपथ्यं स्त्रीपुरुषाणां वेषः स्वाभाविको दिनं सक्षेपकरणलक्षणं सर्वव्रतसङ्क्षपकरणलक्षणं वा । विभषाप्रत्ययश्च तस्य कथा देशनेपथ्यकथा । ठाणा० ठाणा० २३७ । दिग्वतग्रहीतदिक्परिमाणस्यैकदेश:
अंशस्तस्मिन्नवकाश:-गमनादिचेष्टास्थानं देशावकाशस्तेन देशबंध-द्वितोयादिषु समयेषु सानु गृह्णाति विसृजति चेत्येवं निवृत्तम् देशावकाशिकम् । आव० ८३५ । देशबन्धः । भग० ४०० ।
देसि-देशविशेषः । बृ० द्वि० २०३ अ । देसभाए-देशभाग:-विभागः । अनुत्त० ६ ।
देसिअत्तं-देशिकत्वं-निपूणमार्गज्ञत्वम् । आव० ३८३ । देसमाग-देशभाग:-देशविशेषः। जीवा० १५६ । देशभागाः देसिआ-दशिता देशिता वा । दश० १८० । देशविशेषाः । प्रज्ञा० ८६ । देशभागाः देशा एव । देसिए-देशिता देशनं देशः कथनमित्यर्थः तदस्यास्तीति औप० ५।
देशिकः । आव०६६ । देशनं देशः कथनं सोऽस्याऽस्तीदेसयं-देशकं प्रवर्तकम् । प्रभ० ११५ ।
तिदेशिकः । विशे० ६१५ । देसरागाणि
। आचा० ३६३ । देसिओ-देशिक:-निपुणमार्गज्ञः । आव० ३८४ । देशिक: देसविकप्पकहा-देशे विकल्पः-सस्यनिष्पत्तिः वप्रकूपादिदेव- अग्रयायो । आव० ७७५ । कुलभवनादिविशेषश्च तस्य कथा देविकल्पकथा । देसिक्कदेसविरइ-देशकदेशविरतिः-देशः-स्थूरप्राणातिपातः ठाणा० २०९ ।
एकदेशः तस्यैव यथाहश्यवनस्पतिकायाद्यतिपातयोविदेसवित्थारणंतए-क्षेत्रस्य यो रुचकापेक्षया पूर्वाद्यन्यतर- रतिः-निवृतिः । आव० ७८ ।। दिग्लक्षणो देशस्तस्य विस्तारो विष्कम्भस्तस्य प्रदेशापेक्षया देसितो-परदेशवासी । नि० चू० प्र० ३४८ अ । . अनन्तकं देशविस्तारानन्तकम् । ठाणा० ३४७ । देसिनेवत्थं-देशीनेपथ्यम् । प्रज्ञा०६६ ।। देसविरए-देशविरतः-संयतासंयतः । प्रज्ञा० ३६२। देसिय-देवसिकं-दिवसनिर्वृत्तं प्रतिक्रमणम् । आव० ५६३ । देसविहिकहा-देशे मगधादी विधि:-विरचना भोजनमणि- देवसिकम् । उत्त० ५४५ । देशिकं-बृहत्क्षेत्रव्यापि । भूमिकादीनां भुज्यते वा यद्यत्र प्रथमतयेति देशविधि
आचा० ३३३ । स्तत्कथा देशविधिकथा । ठाणा० २०९ ।
देसिल्लगं-देशविशेषोद्भवम् । ६० द्वि० २४१ आ । देससंका-देशशङ्का तु कि विद्यन्ते अपकायादयो जीवाः ?।।
देसी-देशीत्यङ्गष्टः । व्य०.द्वि० २८६ अ । देशविशेषः । आचा० ४३ ।
बृ० द्वि० २२८ अ । देससामंतोवणिवाइया-देशसामन्तोपनिपातिकी प्रेक्षकान देसीओ-देशोतो देशीभाषया । विशे० २४ । प्रति यत्रकदेशेनागमो भवत्यसंयतानां सा क्रिया । आव० | देसेइ-दर्शयति । ज्ञाता० १६६ । ६१३ ।
देसेण-विवक्षितशब्दसमूहापेक्षया देशेन-देशतः काश्चि. देससिणाण-देशस्नानं अधिष्ठानशौचातिरेकेणाक्षिपक्ष्मप्र दित्यर्थः : ठाणा० ४७२ । क्षालनम् । दश० ११६ ।
देसेण सव्वं-देशेन च सर्वेण च यत् प्रवृत्तं देशेन सर्वम्, देसा-आदेशाः । सूत्र. २६७ ।
दशेन-स्वावयवेन सर्वत:-सर्वात्मना। भग०८४ । देसारक्खिओ-चोरोदरगिकः । नि० चू० प्र. १९५/ देसोवघायसमुवाणकिरिया-देशोपघातसमुदानक्रिया यत्र आ । विषयारक्षिकः । नि० चू० प्र० १७६ मा । । देशोपघातेन समुदानक्रिया नियते, यथा कश्चित्कस्यचिद् (अल्प०७०)
(५५३)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org