________________
झाणंतरिआ ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २
[ झोसेथ
झाणंतरिया-ध्यानान्तरिका । आव० २२७ । आरब्ध-झियाइ-ध्यायति-चिन्तयति । भग० १७५ । ध्यानस्य समाप्तिरपूर्वस्यानारम्भणम् । जं० प्र० १५१।। झियायंति-ध्यायन्ति इन्धनैर्दीप्यन्त इति । ठाणा० ४२० । अन्तरस्य, विच्छेदस्य करणमन्तरिका ध्यानस्यान्तरिका झियायमाण-ध्यायमानः, ध्मायनु वा दह्यमान इत्यर्थः । ध्यानान्तरिका-आरब्धध्यानस्य समाप्तिरपूर्वस्यानारम्भण- भग० १२२। मित्यर्थः । भग० २२१ ।
झिल्लिया-त्रीन्द्रियजन्तुविशेषः । प्रज्ञा०४२ । जीवा०३२ । झाणकोट्रोवगय-
। आचा० ४२४ । झिल्लिरी-मत्स्यबन्धनविशेषः । विपा० ८१ । झाणिग्गहो-ध्याननिग्रहः । उत्त० ३३२ । झिल्ली-झिल्लिका-वनस्पतिविशेषरूपा। प्रज्ञा० ३७ । माणसंताणो-ध्यानसन्तान:-ध्यानप्रवाहः । आव० ५८४। झुझिय-बुभुक्षित: । प्रश्न ५२ । । झाणसंवरजोगे-ध्यानमेव संवरयोगः ध्यानसंवरयोगः । | झुषिर
। आचा० ३०७। द्वात्रिंशद्योगसंगृहेऽष्टाविंशतितमो योगः । आव० ६६४ । | झुसिर-झुषेः शोषस्य दानात् शुषिरम् । भग० ७७६ । झात्कारं-झल्लरीशब्दः । नंदी० १७१ ।।
शुषिरम् । आव० ६२५ । शुषिरं-शुषिरशतकलितम् । झापं-ध्यायं-स्वाध्यायम् । बृ० द्वि०१४५ । आ । जीवा० ११४ । वादिनविशेषः । जं० प्र० ४१२ । झाम-ध्याम-दग्धच्छायम् । जीवा० ११४ । दग्धम् । शुषिर-अन्तःसाररहितम् । दश० १७५ । पलालादिच्छ
आचा० ३२२ । ध्यामः-अनुज्ज्वलन्छायः । प्रश्न ४१ । नम् । ओघ० १२३ । शुषिरं वंशादिकम् । भग० झामलं-ध्यामलम् । आव० १४६ ।
२१७ । शुषिर:-असारकायः। प्रश्न० ४१ । शुषिरं. झामवन्ना-ध्यामवर्णाः-अनुज्ज्वलवर्णाः । भग० ३०८ । वंशादिकम् । जं० प्र० १०२ । शुषिरः । ग० । झामिअं-मातम् । आव० ६१ ।
झूसणं-जोषणं-सेवनम् । आव० ८४० । झामिता-दग्धा । आव० ३४५ ।
-जोषणा-सेवणा । उपा० १२ । झामिया-दड्ढा । नि० चू० द्वि० ११० अ । माता- झूसिए-जुष्ठः-सेवितः । भूषितः-क्षपितः । जं० प्र० २८० । दग्धा । उत्त० १५० ।
भूसिया-भूषिता:-क्षीणा वा। जुष्टाः सेवितः। औप०६६ । झामेह-मापयत-स्ववर्णत्याजनेन वर्णान्तरमापादयत । झोडा-झोड:-पत्रादिशाटनं, तद्योगात्तेऽपि झोडाः । ज्ञाता. अग्निसंस्कृतानि कुरुत । जं० प्र० १६२ ।
१७३ । झावण-मापनं-दाहः-भस्मसात्करणमिन्धनः । आचा० झोष:-इह तीर्थे षण्मासान्तमेव तपस्ततः षण्णां मासाना
मुपरि यान् मासानापन्नोऽपराधी तेषां क्षपणं अनारोपणं, झावणया-प्रदीपनकम् । ओघ० ११२ ।
प्रस्थे चतुःसेतिकाऽतिरिक्तधान्यस्येव झाटनमित्यर्थः । झावणा-मापना-अग्निसंस्कारः । आव० १२९ । ठाणा० ३२५ । झिखिता-झिखित्वा-प्रभाष्य । आव० ५५ ।
झोसित्ता-क्षपयित्वा । ज्ञाता० ७७ । सोषिता:-क्षपिताः झिगिरा-त्रीन्द्रियजन्तुविशेषः । प्रज्ञा० ४२ । जीवा० ३२। | क्षपितदेहाः । ठाणा० ५७ । झिगिरिडा-चतुरिन्द्रियजन्तुविशेषः । जीवा० ३२। झोस इ-झोषयति-शोषयति, क्षयं नयति । आचा० १६२ । झिझिए-बुभुक्षातः । बृ० तृ० १५६ आ ।
भोसणं-जोषणा:-सेवना: कारणानि । सम० १२० । झिज्जिए-क्षितः क्षीणशरीरः । जीवा० १२२ । झोसमाणे-झोषयन-क्षपयन् । आचा० २०४ । झिझिरिपलंबं
। आचा० ३४८ । झोसिए-झोषित:-क्षपितः । आचा० २०९ । झिझिरी-वल्लीपलाशः । आचा० ३४८ ।
झोसिओ-सेवितः । आचा. २०६। क्षपितः । आचा. झिमियं-जाड्यता सर्वशरीरावयवानामवशित्वमिति ।। २२४ । आचा० २३५ ।
झोसेथ-गवेषयत(देशी.)। बृ. द्वि० १६२ आ । .. (४५५ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org