________________
जूहाहिवती]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ जोइसिआ
जूहाहिवती-यूथस्य-गवां समूहस्याधिपतिः-स्वामी यूथा- ज्येष्ठानुज्येष्ठः
। विशे० ४४३ । धिपतिः । उत्त० ३४६ । यूथस्य-साध्वादिसमूहस्याधि- जोइ-ज्योति:-शरावाद्याधारो ज्वलन्नग्निः । नंदी० ८४ । पतिः-आचार्यपद्वीं गतः यूथाधिपतिः । उत्त० ३४६ । ज्योति:-अग्निः । सम० १८ । भग० ३१३ । दश० जूहिआगुम्मा-यूथिकागुल्माः । जं० प्र० ६८। ११७ । वन्हिः । भग० ३०७ । देवविशेषाणामालयः । जूहिया-गुल्मविशेषः । प्रज्ञा० ३२ ।
आव० १८४ । जूहियापुडा
। ज्ञाता० २३२ । जोइक्कं-ज्योतिष्क-ज्योतिश्चक्रम् । जीवा० १७५ । जे-इति निपातोऽलङ्कारार्थः । विशे० २५१ । वाक्याल- ज्योतिष्कदेवविमानरूपम् । सूर्य ० २७४ । ङ्कारार्थः। विशे० १२१० । निपात: । प्रश्न० १२४, जोइक्खं-ज्योतिः । आव० ६२१ । ज्योतिष्कम् । आव० १२८, १४१ । पादपूर्ती । आव०६१७ । निपातः ८४५। ज्योतिष्कस्पर्शः । ओघ० २०४ । सर्वत्र पूरणे । उत्त० ४५७ ।
जोइक्खे-दीपः । छाइलयं दीवं मुणेज्जाहि । व्य० द्वि० जेट-ज्येष्ठ इति प्रथमः । सूर्य० ४ । परियायजाइसुण २५४ अ । घेत्तव्वो, सुणेत्ताण जो गहणधारणाजुत्तो समत्ते वक्खाणे | जोइजसा-ज्योतिर्यशा-आर्जवोदाहरणे वत्सपालिका । जो भासती, पडिभणतीत्यर्थः सो जेट्टो । नि० चू० आव० ७०४ । तृ० ८१ अ ।
जोइयं-दृष्टम् । आव० ५६१ । अवलोकितम् । दश० जेट्टमहाजण-जेष्ठार्यसमुदायः । बृ० प्र० २३८ आ । | ६६ । जेट्रा-षोडशो नक्षत्रः । ठाणा० ७७ । ज्येष्ठा-स्वामि- जोइरसा-ज्योतिरसं नाम रत्नम् । जं० प्र० २३ । ज्ञाता० दुहित्ता । आव० २५५, ३१२ । शिक्षायोगदृष्टान्ते | ३४ । हैहयकुलसम्भूतवैशालिकचेटकपञ्चमी पुत्री। आव०६७६ । । जोइस-ज्योतिष-ज्योतिश्चक्रम् । सम० २१ । प्रश्न० ६५ । जेट्टानक्खत्तं-ज्येष्ठानक्षत्रम् । सूर्य० १३० ।
जीवा० ३७७ । नक्षत्रचन्द्रयोगादिज्ञानोपायशास्त्रम् । जेट्टामूल-जेष्ठा मूलं वा नक्षत्रं पौर्णमास्यां यत्र स्यात् | प्रश्न० १०६ । ज्योतिषदेवविमानरूपम् । जीवा० ३३६ । स जेष्ठामूलः जेष्ठ इति । औप० ६५। जेष्ठः । ज्ञाता० ज्योत्स्न:-शुक्लः । जीवा० ३३६ । ज्योति:-चन्द्रः ।
उत्त० १५० । ज्योतिष्कशब्देन तारकाः । प्रश्न जेट्टामौली-ज्येष्ठामौली । सूर्य० ११६ ।
१६ । नवमशतके ज्योतिष्कविषयो द्वितीय उद्देशः । जेटोग्नहो-ठवणा । वासावासास चत्तारि मासा तम्हा
भग० ४२५ । ज्योतिः-अग्निः । जं० प्र० ७४ । उदुबखियाओ वासे उग्गहो जेट्ठो भवति । नि० चू० द्योतयन्तीति ज्योतींषि विमानानि । उत्त० ७०१ । प्र० ३३६ आ।
जोइसामयणं-ज्योतिषामयनं-ज्योतिःशास्त्रम्। औप०६३ । जेण-यया । उत्त० १३४ ।
जोइसि-ज्योतींषि-विमानानि । देवाः सूर्यादयः । प्रशा० जेणेव-येनेति यस्मिन्नित्यर्थे । सूर्य०६ ।
७०। ज्योतींषि ज्योतिष्का देवास्त एव ज्योतिषिकाः । जेमण-जेमनम् । ओष. १६३ । जेमनानि बटकपूरणा- जं० प्र० १०३। दीनि । उपा० ५।
जोइसिअ-ज्योतिषिक:-सूर्यः । जं० प्र० १०३ । जेमणिगा-भोषनम् । नि० चू० द्वि० १०७ अ । जोइसिआ-ज्योतिष्का:-द्योतयन्ति-प्रकाशयन्ति जगदिति जेमामणं
। भग० ५४४ ।। ज्योतींषि विमानानि, तेषु भवा ज्योतिष्काः । यदिवा जेमेंतो-जेनन् । बाव. ३०३ ।
द्योतयन्ति-शिरोमुकुटोपगूहिभिः प्रभामण्डलकल्पः सूर्याजेमेर-तमारयति । उप० मा० गा ३५८ ।
दिमण्डलः प्रकाशयन्तीति ज्योतिषो-देवाः सूर्यादयः । जेया-जितः । बाव. १५७ ।
. प्रज्ञा० ६६ । ज्योतिषिका नाम द्रुमगणाः । जं० प्र०१०३ । ( ४५०)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org