________________
जुइ ]
अल्पपरिचितसद्धान्तिकशब्दकोषः, भा० २
[ जुग्म
नुइ-युतिः, मेलः । जं० प्र० १९२ ।
जुगलं-युगलं-द्वन्द्वम् । जीवा० १६६ । सजातीयविजामुई-युक्ति: इष्ट परिवारादियोगः । उपा० २६ । शरीरगता तीययोलतयोर्द्वन्द्वम् । जीवा० १८२ । आभरणगता च । जीवा० २१७ । युतिः-इष्टार्थसंयोगः | जुगलजोहो-युग्मजिह्वः-आत्मोत्कर्षपराभिभवजिह्वाद्वययु। भग० १३२ । शरीराभरणाश्रिता । सूर्य० २५८ । क्तः । आव० ५६६ । विवक्षितार्थयोगः । औप० ५०। शरीराभरणविषया जुगवं-युगं-कालविशेष: तत्प्रशस्तमस्यास्तीति युगवान् । । सूर्य० २८६ । प्रज्ञा० ६०० । द्युतिः-आन्तरं तेजः । उपा० ४६ । युगं-शुषमादुष्षमादिकालः स स्वेन रूपेण ज्ञाता० १४० ।
यस्यास्ति न दोषदुष्टः स युगवान् । राज० २२ । युगंजुइए-आभरणादिसम्बन्धिन्या युक्त्या वा उचितेषु वस्तु
सुषमदुष्षमादिकालः सोऽदुष्टो निरुपद्रवो विशिष्टबलहेतुर्यघटना लक्षणया। विपा० ८६ । द्युतिः-शरीरगता आभ- स्यास्त्यसो युगवान् । अनु० १७५ । रणगता च । जं० प्र० ६२ । द्युति:-दीप्तिः शरीरा
जुगसंवच्छरे-पञ्चसंवत्सरात्मकं युगं तदेकभूदेशभूतो भरणादिसम्पत् तस्याः-युतिर्वा इष्टपरिवारादिसंयोगलक्षणा
वक्ष्यमाणलक्षणश्चन्द्रादिर्युगसंवत्सरः । ठाणा० ३४४ । तस्याः । जं० प्र० २०२ ।
युगं पञ्चवर्षात्मकं तत्पूरकः संवत्सरो युगसंवत्सरः । सूर्य जुउ-पृथक् । नि० चू० प्र० २४३ अ ।
१५३ । [ए-युगं-पञ्चसंवत्सरमानम् । भग० २११ ।
जुगसन्निभ-युगसनिभः-वृत्ततया आयततया च यूपतुल्यः जुगतर-यूपप्रमाणभूभागः युगान्तरं । प्रश्न० ११० । । । जीवा० २७१ । जुगं-बदिल्लाणखंधे आरोविज्जति । नि० चू० प्र० ११७ | जुगाति-युगानि-पञ्चसंवत्सराणि । ठाणा ८६ ।
आ । युगं-यूपः । भग० १४० । प्रश्न० ८१ । विपा० जुगुछितो-कोलिगजातिभेदो । नि० चू० द्वि० ४३ आ। ३७ । सुषमदुष्षमादिकालः । जीवा० १२१ । युगम् । जुगुप्सना-परिस्थापना । उत्त० ४७८ । आव० ३४५ । चन्द्रादिसंवत्सरपञ्चात्मकम् । सूर्य०६१। जुगुप्समान:-निन्दन्परिहरन् । आचा० ११४ । युग:-कालः । व्य० प्र० २५६ आ। शरीरम् । दश | जुगुप्से-निन्दामि । आव० ४५६ । चू० ७४ । चतुर्हस्तम् । अनु० १५४ । पञ्चसंवत्स- जुगुप्सितानि-चर्मकारकुलादीनि । आचा० ३२७ । . रिकम् । जं० प्र० ६१, ४६५ । पञ्चसंवत्सरम् । जीवा० । जुगेइ-षण्णवतिरङ्गलानि युगम् । जं० प्र० ६४ । ३४४ । सम. ९८ । भग० ८८८ । यूपः । ठाणा जुग्ग-युग्य-गोल्लविषयप्रसिद्धं द्विहस्तप्रमाणं वेदिकोपशो. ४५० । युगानि पञ्चवर्षमानानि कालविशेषाः । लोक भितं जम्पानम् । औप० ४ । जीवा १८६। गोल्लविप्रसिद्धानि वा कृतयुगादीनि । पट्टपद्धतिपुरुषाः । जं० । षयप्रसिद्ध द्विहस्तप्रमाणं चतुरस्रवेदिकोपशोभितं जम्पानमा प्र० १५५ ।
जीवा० २८१ । अनु० १५१ । पुरुषोत्क्षिप्तमाकाशयानम्। जुगपहाण
। नि० चू० प्र०६ आ । सूत्र० ३३० । वाहनं, गोल्लदेशप्रसिद्धजम्पानविशेषः । जुगप्पहाण-युगप्रधान: । आव० ३०२ । नि० चू० प्र० प्रश्न० ६१वाहनमात्र, गोल्लकदेशप्रसिद्धो वा जम्पान३४० अ ।
विशेषः । प्रश्न० १५२ । वाहनं-गोल्लदेशप्रसिद्ध वा जुगबाहु-सुविधिनाथस्य पूर्वभवनाम । सम० १५१। । जम्पानम् । भग० ५४७ । प्रश्न. १६१ । योग्यंजुगबाहू-युगबाहुः-महाविदेहे तीर्थकरः । विपा० १४ । सर्वोपाधिशुद्धम् । अनुरूपम् । आव० ४७० । समनु
सत्यो( । शौचो। )दाहरणे वासुदेवः । आव० ७०६ । रूपम् । आव० ५२४ । युग्य-गोलविषय प्रसिद्ध जम्पानं जुगमच्छो-युगमत्स्यः, मत्स्यविशेषः । जीवा० ३६ ।। द्विहस्तप्रमाणं वेदिकोपशोभितम् । भग० १८७ । जुगमाया-युगमात्रा दृष्टिः । भा० ७५४ ।
गन्त्रिकादि । आचा० ६० । युग्यं पुरुषोत्क्षिप्तमाकाश. जुगयं-पृथक् । दश० ४७ ।
यानं जम्पानमित्यर्थः । जं० प्र० १२३ । युग्यानि( ४४७ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org