________________
जालिग ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २
[ जिट्टयं
जावंतिगा
चतुर्थवर्गस्य प्रथममध्ययनम् । अन्त० १४ । अनुत्तरोप- | जावदयं-यावदयं-परिमाणे मर्यादायां अवधारणे च । पातिकदशानां प्रथमवर्गस्य प्रथममध्ययनम् । अनुत्त० १।। विशे० १३२३ । जालिग-जालिक-देशकथाविशेषः । आव० ५८१। जावसिआ-यावसिका-घासवाहिकाः । ओघ० १७ । जालिया-जालिका-लोहकञ्चुकः । प्रभ० ४७ । जावसिया-यवसः-तत्प्रायोग्य मुद्गमाषादिला आहारस्तेन जाली-जाली । आव० ४२१ ।
तद्वहनेन चरन्तीति यावसिकाः । बृ० प्र० २४७ आ । जालीकुमारो
। अनुत्त० १। जवस वहति जे ते जावसिया । नि० चू० प्र० २०० जालो-जाल:-विच्छत्तिच्छिद्रोपेतग्रहावयवविशेषः । औप० आ।
जावित-यापयन् । आव० ५३८ । जावं-यावत्-अवधिवाचकः । जं० प्र० ३८६ ।
जासुमणकुसुमे-जपाकुसुमम् । प्रज्ञा० ३६१ । जावतावति
. ।ठाणां० ४६७ । जासूमणा-जासुमणा नाम वृक्षः । भग० ६५६ । । नि० चू० प्र. १८६ अ ।
णा-जपा वनस्पति विशेषस्तस्याः सूमनसः जावंतिया-यावन्तो भिक्षाचरा आगमिष्यन्ति तावतां पुष्पाणि । अन्त०६ । दातव्यं इति अभिप्रायेण यस्यां दीयते सा यावन्तिका ।। जासुवण-वल्लोविशेषः । प्रज्ञा० ३२ । बृ० द्वि० १४० अ । यावद्भिक्षुकाणां दानाय संखडी। जाहओ-जाहक:-तिर्यग्विशेषः । आव० १०३ । बृ० द्वि० १४० अ ।
जाहग-जाहकः-सेहुलकः । विशे० ६२७ । जाहक: । जावंते-यावानू-भगवत्याः प्रथमशतके षष्ठ उद्देशः । भग० व्य० द्वि० ३६३ अ । जाहका:-कण्टकावृतशरीराः । ६ ।
प्रश्न० ८ । जाव-यावत्-ऐदम्पयर्थः । भग० २६६ । यावत्-सम्पूर्णः । जा(बा)हाडिता-सग जाता । बृ० द्वि० २५७ अ । जं.प्र. २४३ । यावच्छब्दो न संग्राहक: किन्त्ववधि- जाहिति-भविष्यति । आव० ४२२ । मात्रसूचकः । जं० प्र० ३३८ । यावच्छन्दो न गर्भगत- जाहो-भुजपरिसर्पः तिर्यग्योनिकः । जीवा० ४० । संग्रहसूचकः संग्राहापदाभावात्, किन्तु सजातीयभवन - | जिघणा-जिघ्रणम् । ओघ १३८ ।। पतिसूचकः । जं० प्र० १६१ ।
जिअ-जिता-परिचिता । दश० २३५ । जावई-कन्दविशेषः । उत्त० ६९१ ।
जिअनिई-जिता निद्रा-आलस्यं येन तत् जितनिद्रं-स्यक्ताजावऊसासो-यावदुच्छ्वासः-यावदायुः । आव० ८४३ । लस्यम् । जं० प्र० २३७ । जावए-यापयति-वादिनः कालयापनां करोति । ठाणां० जिअसत्तु-जितशत्रु:-अजितपिता । आव० १६१ । काक२६१ । जानाति छानस्थिकज्ञानचतुष्टयेनेति ज्ञापकः । दीनगर्यधिपतिः । अनुत्त० २ । सम० ४ ।
जिइंदिए-जितेन्द्रियः-संयमी । भग० १२२ । जावग-यापक:-विकल्पभेदः। दश० ५७ ।
जिच्च-जीयते-हार्यते अतिरौट्टैरिन्द्रियादिभि: आत्मा तदिजावज्जीवाए-यावजीव-आप्राणोपरमादित्यर्थः । दश० ति जेयम् जायेत्-हार्येत । जीयते-हार्यते । उत्त० २८२ । १४३ ।
जिच्चमाणो-जीयमानो-हार्यमाणः । उत्त० २८२ । ' जावणिज्ज-
। नि० चू० प्र० १५० अ । | जिजा-जित्वा-पुनः पुनरभ्यासेन परिचितानू कृत्वा । जाणिजा-यापनीया-यथाशक्तियुक्ता । आव० ५४७ । उत्त० ८१ । जावताव-यावद्वयम् । भग० ४६८ ।
जिज्जूहइ-निष्काश्यते । वृ० तृ० ४। जावति-वलयविशेषः । प्रज्ञा० ३३ ।
जिज्झगारा-तुम्नाकविशेषः, शिल्पार्य भेदः । प्रज्ञा० ५६ । जावतियं-आचंडाला । नि० चू०प्र० २३० आ। | जिट्ठयं-ज्येष्ठकं-अतिशयप्रशस्यमतिवृद्धं वा । उत्त० ४६० । ( अल्प० ५६ )
( ४४१ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org