________________
जसमंती ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
ठाणा० ३६८ ।
जसमती - यशोमती-अमोघरथरथिक भार्या । उत्त० ३१३ । जसवइ - यशोमती-यक्षहरिलस्य द्वितीया सुता ब्रह्मदत्तराशी । उत्त • ३७६ ।
जसवई - यशोमती - तृतीया रात्रितिथिनाम । जं० प्र०४६१। सगरमाता । आव० १६१ । आचा० ४२२ । जसवती - यशोमती - शालमहाशाल भगिनी । उत० ३२३ । शालमहाशालयो राजयुवराजयोर्भगिनी । आव० २८६ । तृतीया रात्रितिथिनाम | सूर्य० १४८ । सगरचक्रवत्तिनो |
माता । सम० १५२ ।
जहन्नजोगी - जघन्ययोगी - सर्वाल्पवीर्यः । प्रज्ञा० ६०८५ | जहन्नपएसिया - जघन्याः सर्वात्पाः प्रदेशाः परमाणवस्ते सन्ति येषां ते जघन्यप्रदेशिकाः । ठाणा० ३५ । जहा - यथा दृष्टान्तार्थोऽयं शब्दः । भग० ८२ ।
जससा - यशसा प्रसिद्धया । सम० ४३ ।
जसहर - अचलपुरकुटुंबिगुरुः । मर० । पंचपांडवाः हिमवत्य- जहागयपहिय-यथागतपथिकः । उत्त० ११७ । जहाजायं - रजोहरणं चोलपट्टकश्च । ओघ० ७५ ।
नशनादरा: ( ? ) |
जसा-यशा—काश्यपभार्या । उत्त० २८६ । वसिष्ठगोत्रभृगु जहाजायपसुभूय - यथाजातपशुभूतः - शिक्षारक्षणादिवर्जितपुरोहितभार्या । उत्त० ३६५ ।
जसोआ-यशोदा- राजकन्यानाम । आव ० १८२ । जसोकामी - यशस्कामी - यो यशः कामयते अहो अयमिति
प्रवादार्थं वा । दश० १८७ ।
जोधर - यशोधरः - पश्चमदिवसनाम । सूर्य ० १४७ ।
ठाणा० ३०२, ४५३ ।
जसोधरा - यशोधरा - चतुर्थी रात्रीनाम । सूर्य ० १४७ । जसोया - वर्द्धमानस्वामिनो भार्या । आचा० ४२२ । जसोहरा - यशोधरा-चतुर्थी रात्रिनाम । जं० प्र० ४६१ । दक्षिणरुचकवास्तव्या दिक्कुमारी । आव ० १२२ । दक्षिणरुचकवास्तव्या चतुर्थी दिक्कुमारी महत्तरिका । जं० प्र० ३९१ | यशः - सकलभुवनव्यापि धरतीति यशोधरा, जम्ब्वाः सुदर्शना याचतुर्थं नाम । जीवा० २६६ । सकलभुवनव्यापकं यशो धरतीति यशोधरा । जं० प्र० ३३६ । जस्स -यस्य - मुमुक्षोः । आचा० १८० । जस्समहि-य -यस्य प्रभावेण इहागतोऽस्मि - भवामीतियोगः । भग० १५० ।
जहक्वाय - यथा सर्वस्मिन् लोके ख्यातं - प्रसिद्धं 'अकषायं भवति चारित्रमिति तथैव यद् तद् यथाख्यातम् । प्रज्ञा० ६८ ।
जहणवरं - जघनवरं - वरजघनम् । जीवा० २७५ ।
Jain Education International 2010_05
[ जाँह
जहण्णकसिणं जस्स द्वारसरूवया मुल्लं तं जहण्णकसिणं । नि० चू० प्र० १३९ आ । जहण्गेणं-जघन्यतः । अनु० १६३ ।
जहन्न - हानं त्यागः । भग० ६०४ । जघन्यं सर्व स्तोकम् । आव० २६ ।
जहन्नए कुंभे - जघन्यकः कुम्भ: - आढकषष्टिनिष्पन्नः । अनु० १५१ ।
पशुसदृशः । प्रश्न० ५५ । जहाणुपुरवी - यथानुपूर्वी - यथाऽनुक्रमम् । भग० २०२ । जहातच्चं - यथातथ्यं यथावस्थितम् । सूत्र० १७७ । जहाथामं - यथास्थामं - यथासामर्थ्यम् । दश० १०६ । जहानामए - यथानामकः - यत्प्रकारनामा देवदत्तादिनामेत्यर्थः अथवा 'यथा' इति - दृष्टान्तार्थः 'नाम' इति - संभावनायां 'ए' इति वाक्यालंकारे । भग० ८२ । यथानामक:- अनिर्दिष्टनामकः कश्चित् । जीवा० १२१ । जहाभागं - यथाभागं - यथाविषयम् । दश ० १६६ ॥ जहाभावो - यथाभावः । आव० १६ ।
जहाभूतं यथाभूतं यथावृत्तं अवितथं नत्वन्यथाभूतम् ।
ज्ञाता० ३४ ।
जहा भूयं यथाभूतम् । आव० ४२३ । जहारायणियं - यथारात्निकं यथाज्येष्टम् । प्रश्न० १११ । जहावत्तं - यथावृत्तम् । आव० ३६८ । जहावरक्खा। नि० चू० प्र० १२७ आ । जहासमाही - यथासमाधि - यथासामर्थ्यम् । आव० ८४६ । जहाहिय - यथाहितं - हितानतिक्रमेण । यथाऽधीता वा गुरुसम्प्रदायागतवमनविरेचकादिरूपा । उत्त० ४७५ । जहि- अद्यम् । उत्त० ४०४ ।
( ४३६ )
For Private & Personal Use Only
www.jainelibrary.org