________________
॥ णमोऽत्थु णं समणस्स भगवओ महावीरस्स ॥ श्रेष्ठि-देवचन्द्रलालभाई-जैनपुस्तकोद्धारे ग्रन्थाङ्कः ११५ ॥
आगमोद्धारक-आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
अल्पपरिचितसैद्धान्तिकशब्दकोषः ।
(कतो झपर्यन्तो द्वितीयो विभागः )
सम्पादकौ-आगमोद्धारक-आचार्यश्रीआनन्दसागरसूरीश्वरान्तेवासिनौ
कश्चनविजय-प्रमोदसागरौ ।
संग्राहकः-आगमोद्धारकान्तेवासी गुणसागरः ।
प्रकाशकः-सुरतवास्तव्य-श्रेष्ठि-देवचन्द्रलालभाई-जैनपुस्तकोद्धारकोष ।
कार्यवाहकः-चोकसी मोतीचन्द मगनभाई ।
मा.श्री. केटाममागर परिक्षान दिन श्री महावीर जैन भाराधमा केन्द्र कोवा
खिस्ताब्द: १६६४
वीराब्दः २४६०। विक्रमाऽन्दः २०२०। शाकाब्दः १८५६ ।
DHSS-00
, प्रथम संस्करणम् ]
निष्क्रयः
[प्रतयः ५००
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org