________________
[ १० ]
श्रीमलयगिर्याचार्यसूत्रितविवरणयुतं श्रीराजप्रश्नीयोपाङ्गम् आगमोद्धारकः | आ. स. श्रीचान्द्रकुलीनाचार्याभयदेवसूरिसूत्रितविवरणयुतं श्रीविपाकश्रुताङ्गम् ।
" | आ. स. मल्लधारिश्रीहेमचन्द्रसूरिविरचितबृहद्वृत्तियुतं श्रीविशेषावश्यकभाष्यम् ।
पहरगोवनदास य' जे. *नियुक्तिभाष्यटीकोपेतस्य श्रीव्यवहारसूत्रस्य
प्रथमो विभागः | हस्तपोथी | जै.पु.नं. ४८७ व्य. द्वि. " " " द्वितीयो ” ।
जै.पु.नं. २६६ श्रीसंस्तारकप्रकीर्णकम् (गाथा)।
आगमोद्धारकः आ. श्रीचान्द्रकुलीनाचार्याभयदेवसूरिसूत्रितविवरणयुतं ___श्रीसमवायाङ्गम् । नियुक्तिभाष्यशीलाङ्काचार्यविरचितविवरणयुतं ___ श्रीसूत्रकृताङ्गम् । | श्रीमलयगिरिसूरिविहितविवरणयुतंश्रीसूर्यप्रज्ञप्त्युपाङ्गम् ।
१ य. ज. श्रीयशोविजयजी जैनग्रन्थमाला.
सूत्रादिना तो मात्र प्रतीक न के.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org