________________
[ अज्झत्थदंडे
आचार्यश्री आनन्दसागरसूरि सङ्कलितः
अज्झवलियं ]
अज्झत्थदंडे-अध्यात्मदण्डः, शोकायभिभवः । प्रश्न० १४३ | | अज्झप्पसंवुडे-अध्यात्मसंवृतः, स्त्रीभोगादत्तमनाः सूत्रार्थेअज्झत्थनिप्फनं -अध्यात्मनिष्पन्नम्, अध्यवसानोद्गतम् । दश० २२६ ।
पयुक्तनिरुद्धमनोयोगः । आचा० २१९ । अज्झप्पे-अध्यात्मनि, आन्तरम् । सूत्र० २३० । अज्झयणं - अध्ययनम्, विशिष्टार्थध्वनिसन्दर्भरूपम् । जीवा ० ४। ठाणा० ६ । पाठः । आव० ७३२, विशे० ४५० । सज्झाओ। दश ० चू० १२५ । स्वस्वभावे आनीयतेऽनेनेति आनयनं प्रस्तावादात्मनः, निरुक्तविधिना । उत्त० ६ । निरुक्तविधिनाऽर्थनिर्देशपरत्वाद्वाऽस्य अयतेरेतेर्वाऽधिपूर्वस्य । उत्त० ७ । नाम । सूर्य० ९, १४६ । आव ०७१५ । अध्यात्मानयनाच्चेतसो विशुद्धयापादनात् । दश० १३८ । अनेन करणभूतेन साधुर्बोधसंयममोक्षान् प्रत्यधिकं गच्छति यस्मादेवं तस्मादध्ययनम् । दश० १६ | अध्यात्मानयनं, अधिगम्यन्ते परिच्छिद्यन्ते वा अर्था अनेनेत्यधिगमनमेव प्राकृतशैल्या तथाविधार्थप्रदर्शकत्वाच्चास्य वचसोऽध्ययनमिति, अधिकं नयनमधिकनयनं चाध्ययनम् । दश० १६। अध्यात्मानयनं - अध्ययनश्रुतनाम | दश० १६ | शास्त्रम् । दश० २८४ ।
अज्झत्थवयणं-अध्यात्मवचनम्, अभिप्रेतमर्थं गोपयितुकामस्य सहसा तस्यैव भणनम् । प्रश्न० ११८ | यदन्यच्चेतसि निधाय विप्रतारकबुद्धयाऽन्यद् बिभणिषुरपि सहसा यच्चेतसि तदेव ब्रूते तत् । प्रज्ञा० २६७, आचा० ३८७ । अज्झत्थिए - अध्यात्मिकः, अभ्यर्थितः । विपा० ३८ । अध्यात्मिकः - आत्माश्रितः । भग० ४६३ । आध्यात्मिकःक्रियास्थान विशेषः । सम० २५ । अज्झत्थिओ - आध्यात्मिकः, आत्मविषयः, सङ्कल्पविशेषः । जीवा० २४२ । अज्झत्थिय-अध्यवसितं सङ्कल्पम् । आव ० ६६९ | आध्यात्मिकं - अन्तःकरणोद्भवम् । सूत्र० ३११ । अज्झत्थीओ-अध्यात्मस्थः । आव० ६४९ | अज्झत्थेव -अध्यात्मन्येव, ब्रह्मचर्ये व्यवस्थितः । आचा●
२०८ ।
अज्झत्थो - आध्यात्मिकः, आत्मन्यध्यध्यात्मं 'दण्डविशेषः । सूत्र० ३०६ । अज्झम्पं- अध्यात्मं, सद्भावनारूढं चितमेव । प्रश्न० १३४ । आध्यात्मिकं, आत्मन्यधीत्यध्यात्मं तत्र भवम् । आन्तरशक्तिजनित सात्त्विकं । सूत्र० १६७। आत्मानमधिकृत्यात्मालम्बनम् । प्रश्न० १२८ । मनः । सूत्र० ६५ । अधि आत्मनि वर्त्तत इति अध्यात्मं - ध्यानम् । आव ०७७४ | रूढितो मनः । उत्त० ७ । आत्मनि । उत्त० ६१८ । चेतः । आव० ५२५ । धर्मध्यानादिकम् । सूत्र ० २६९ । मनः । आचा० २१९ । आत्मनि । उत्त० ४६५ । मनः । उत्त० ५९१ । अज्झष्पजोग - अध्यात्मयोगः । ( महाप्र० ) अज्झप्पजोगसाहणजुत्ते- अध्यात्मयोगसाधनयुक्तः, अध्यात्मं-मनस्तस्य योगा - व्यापारा धर्मध्यानादयस्तेषां | अज्झवसाणेहि-अध्यवसानः, मनःपरिणामैः । जं० प्र० साधनानि एकाग्रतादीनि तैर्युक्तः । उत्त० ५९१ । अज्झप्पज्झाणं-अध्यात्मध्यानं, अमुकोऽहं अमुककुले अमु aferसे अमुगधम्माठइए न य तव्विराहणेत्यादिरूपम् ।
४३३ ।
प्रश्न० १२८ ।
अज्झप्परप-अध्यात्मरतः, प्रशस्तध्यानासक्तः । दश० २६७ । ।
(२८)
Jain Education International 2010_05
तत्रभवः
अज्झयणछक्कं -अध्ययनषट्कं । विशे० ४१५ । अज्झल - म्लेच्छविशेषः । प्रज्ञा० ५५ । अज्झवसाए-अध्यवसायः, सूक्ष्मो मनःपरिणामसमुत्थः । आचा० ६८ | सूक्ष्म आत्मनः परिणामविशेषः । आचा० ३१। अज्झवसाणं-अध्यवसानं, अन्तःकरणप्रवृत्तिः । सूत्र० ३४० । मनोविशेषः । औप० ९९ । जीवा० १३० । अन्तःकरणसव्यपेक्षम् । आव० १८४ । रागस्नेहभयभेदानि अध्यव सानानि । आव० २७२ । अध्यवसायाः । प्रज्ञा० ५४३ । श्रवणविधिक्रियाप्रयत्न विशेषरूपम् । औप० ६० । मन एकाग्रतालम्बनम् । आव ० ५८३ । रागस्नेहभयात्मकोऽध्यवसाय: । ठाणा० ४०० । विशे० ८४२ । अज्झवसाणावरणिजाणं भावचारित्रावरणीयानि । भग०
२७९ ।
अज्झवलिए-अध्यवसितम्, परिभोगक्रियासंपादनविषयम् । भग० ८९ । अध्यवसानम् प्रयत्नविशेषः । भग० ८९ । अज्झवलियं - अध्यवसितं क्रियासंपादनविषयम् । औप
६०
For Private & Personal Use Only
www.jainelibrary.org